________________
॥१९॥
विगइगयाइं, घोलवडा १ घोल २ सिहरणि ३ करंभो ४ । लवणकणसहियमहियं ५, संगरिगाइंमि अप्पडिए ॥१॥” वस्त्रगालितदधिघोलयुक्तानि वटकानि घोलवटकानि १, घोलं वस्त्रगलितं दधि २, करमथितख|ण्डयुतं दधि शिखरणी ३, करम्भो दधियुक्तकूरनिष्पन्नः प्रसिद्धः ४, करमथितं दधि लवणकणयुतं च राजिकाखाटमित्यर्थः, तच साङ्गरिकादिकेऽपतितेऽपि विकृतिगतं भवति, तस्मिन् पतिते पुनर्भवत्येव, एतानि पश्च दधिनिर्विकृतानि । 'पक्कघयं १ घयकिट्टी २, पक्कोसहि उवरि तरिय सपि च ३। निब्भंजण ४ विस्संदण ५गा य घयविगइगयाइं ॥१॥' पक्कघृतं आमलकादिसम्बन्धि १, घृतकिटकं प्रसिद्धं २, घृतपक्कौषधितरिका ३, पकानोत्तीर्ण दग्धघृतं निर्भञ्जनं ४, दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषो विस्स(स्य)न्दनं ५ चेति पश्च घृतनिविकृतिकानि । बृहत्कल्पपञ्चवस्तुवृत्त्योस्तु विस्यन्दनं नामानिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नमित्युक्तं । 'तिल्लमल्ली १ तिलकुट्टी २, दद्धतिल्लं ३ तहोसहुव्वरियं ४ । लक्खाइवपकं, तिल्लं ५तिल्लंमि पंचेव ।१।। तैलमलं १, तिलकुहिश्च २ प्रसिडे, पक्कान्नोत्तीर्ण दग्धतैलं ३, तैलपक्कौषधितरिका ४, लाक्षादिद्रव्यपकं तैलं ५४ चेति तैलनिर्विकृतानि । 'अद्धकओ इक्खुरसो १, गुलवाणिअयं च २ सक्करा ३ खंडा ४ । पायगुडो ५ गुलविगईविगइगयाइं तु पंचेव ॥१॥' अर्द्धकृतेक्षुरसः १, गुडपानीयं २, शर्करा ३, खण्डा ४, पाकगुडो येन खजकादि लिप्यते ५ इति पञ्च गुडनिर्विकृतिकानि 'एगं एगस्सुवरि १ तिण्होवरि, बीयगं च जं पक्कं । तुप्पेणं तेणं चिय २, तइयं गुलहाणियापभिई ३॥ १ ॥ चउथं जलेण सिद्धा, लप्पसिया ४ पंचमं तु पूअलिया ५॥
॥१९
॥
in Edual an
d
For Private & Personel Use Only
sow.jainelibrary.org