________________
संग्रह
॥२४॥
मोक्षश्च बन्धमोक्षौ तयोरुपपत्तिरुत्पत्तिर्घटना तस्याः सकाशाच्छुद्धिवस्तुवाद निर्मलता चिन्तनीया । इदमुक्तंभवति-यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरुप्यते स सर्ववेदिपुरुषप्रतिपादित इति। कोविदैनिश्चीयते इति।इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह-"इयं बध्यमानबन्धनभावे इति" इयं बन्धमोक्षोपपत्तिबध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति, कुत इत्याह-"कल्पनामात्रमन्यथेति” यस्मात्कारणादियं कल्पनैव केवला वितधाथेप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोssपीति कल्पनामात्रं, अन्यथा मुख्यबध्यमानबन्धनयोरभावे वर्त्तते इति।बध्यमानबन्धने एव व्याचष्टे-"बध्यमानं आत्मा बन्धनं वस्तुसत्कर्मेति” तत्र बध्यमानः खसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याहआत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवःप्रतिपाद्यते,तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्माऽनेनेति बन्धन, किमित्याह-वस्तुसत्परमार्थतो विद्यमानं, कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयखभावमत एव मूर्तप्रकृतीति,अत्रात्मग्रहणेन साङ्ख्यमतनिरासमाह, यतस्तत्रोच्यते "आत्मा न बध्यते,नापि संसरति कश्चित् , संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः। वस्तुसग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते "चित्तमेव हि संसारो, रागादिक्तेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते॥१॥" 'रागादिक्लेशवासितमिति रागादिक्लेशैः सर्वथा चित्ताव्यतिरिक्तैर्वासितं संस्स्कृतम्, एवं हि बध्यमानान्न भिन्नं वस्तु सत्कर्मेत्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसारापवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम
॥२४॥
Jain Education in
For Private
Personel Use Only
tainelibrary.org