________________
Jain Education Inte
च्छेदौ भवतः । खसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः । विपक्षे बाधामाह - “अन्यथा याचितकमण्डनमिति,” अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनं, द्विविधं ह्यलङ्कारफलं, निर्वाहे सति परिशुद्धाऽऽभिमानिकसुखजनिका खशरीरशोभा, कथंचिन्निर्वहणाभावे च तेनैव निर्वाहः, न च याचितकमण्डने एतदूद्वितीयमप्यस्ति, परकीयत्वात्तस्य, ततो याचितकमण्डनमिव या चितकमण्डनम् इदमुक्तं भवति - द्रव्यपर्यायो भयखभावे जीवे कषच्छेदौ निरुपचरिततयोपस्थाप्यमानौ | खफलं प्रत्यवन्ध्यसामर्थ्यावेव स्यातां नित्याद्येकान्तवादे तु खवादशोभार्थं तद्वादिभिः कल्प्यमानावप्येतौ | याचितकमण्डनाकारौ प्रतिभासेते, न पुनः खकार्यकराविति । आह - अवगतं यथा कषच्छेद्तापशुद्धः श्रुतधर्मो ग्राह्यः परं किंप्रणेतृकोऽसौ प्रमाणमिति व्यतिरेकतः साधयन्नाह - " नातत्त्ववेदिवादः सम्यग्वाद इति” न नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलस्य पुरुषविशेषस्यार्वाग्दर्शिन इत्यर्थः, वादो वस्तुप्रणयनमतत्त्ववेदिवादः किमित्याह - सम्यग्वादो यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्ध चित्रकरनरालिखितचित्रकर्मवत् यथावस्थितरूपविसंवादेनासमञ्जसमेव शास्त्रं स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपतां प्रतिपत्तुमुत्सहत इति । सम्यग्वादताया एवोपायमाह - "बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति" बन्धो मिध्यात्वादिहेतुभ्यो जीवस्य कर्मपुद्गलानां च वह्नययः पिण्डयोस्वि क्षीरनीरयोरिव वा परस्परमविभागपरिणामेनावस्थानं, मोक्षः पुनः सम्यग्दर्शनज्ञानचारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धञ्च
For Private & Personal Use Only
Pinelibrary.org