________________
H
धर्म
संग्रह
॥१०३॥
CANCESCARSAMACOCALAM
ऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतः खकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः २ । तथा मीयते अनेनेति मान-कुडवादि पलादि हस्तादि वा, तस्य विप्लवो-विपर्यासः अन्यथाकरणं हीनाधिकत्वमितियावत्, हीनमानेन ददाति अधिकमानेन च गृह्णातीत्ययमपि तत्त्वतश्चौर एव, यदाह-"लौल्येन किश्चित्कलया च किञ्चिन्मापेन किञ्चित्तुलया च किञ्चित् । किञ्चिच्च किश्चिच समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥१॥ अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृदु ब्रूते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह गहनः कोऽपि वणिजाम् ? ॥ २ ॥" नचैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः ३। तथा द्विषो-विरुद्धयो राज्ञोरिति गम्यं, राज्यं-नियमितभूमिः कटकं वा तत्र गतिः-गमनं द्विराज्यगतिः, राज्ञाऽननुज्ञाते गमनमित्यर्थः, द्विराज्यगमनस्य यद्यपि वस्वामिनाऽननुज्ञातस्य 'सामी जीवादत्तं, तित्थयरेणं तहेवय गुरूहिं' इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वागतभङ्ग एव, तथापि द्विराज्यगतिं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमितिभावनया व्रतसापेक्षत्वाल्लोके च चौरोध्यमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचारः४।'च' पुनः प्रतिरूप-सदृशं वीहीणां पलञ्जि, घृतस्य वसा, तैलस्य मूत्रं, हिङ्गोः खदिरादिवेष्टश्चणकादिपिष्टं गुन्दादि वा, कुङ्कमस्य कृत्रिमं तत् कुसुम्भादि।
॥१०३०
Jan Education in
For Private
Personel Use Only