________________
धर्म-
संग्रह.
अपञ्चप्पणअतीतकालसावयागामात्यर्थः । सामायिक उत्पन्नः, “आया खलातीय, तस्स भंते पनिंदामि
निवर्ते प्रतीपं क्रमामीत्यर्थः, 'निन्दामि' जुगुप्से 'गामि' स एवार्थः, परं केवलमात्मसाक्षिकी गर्दा, भंते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थमपुनरुक्तम्, अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम्, अनेन चैतत् ज्ञापितं-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण-"सामाइअपच्चप्पणवयणो वाऽयं भयंतसद्दोऽवि । सव्वकिरिआवसाणे, भणि पञ्चप्पणमणेण ॥१॥” 'अप्पाण'मिति आत्मानं अतीतकालसावद्ययोगकारिणं 'वोसिरामीति व्युत्सृजामि, विशब्दो विविधार्थों विशेषार्थो वा, विविधं विशेषेण वा, भृशं त्यजामीत्यर्थः । सामायिकग्रहणकाले सावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयात्मनवपर्यायोत्पादात्पर्यायपर्यायिणोः स्यादभिन्नत्वादहं नव्य उत्पन्नः, "आया खलु सामाइ"मित्याद्युक्तेः । अत्र च 'करेमि भंते सामाइमिति वर्तमानस्य सावद्ययोगस्य, प्रत्याख्यामीत्यनागतस्य, 'तस्स भंते पडिझमामी'त्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुत्यम् , उक्तं च-“अईअं निंदामि, पडप्पन्नं संवरेमि, अणागयं पच्चक्खामित्ति, अत्र च दण्डके सामान्यनियमग्रहणेऽपि विवक्षातः परम्परामामाण्याच जघन्यतोऽपि मुहर्त तत्कर्त्तव्यं, तथा प्रतिक्रमणसूत्रचूर्णि:-"जाव नियमं पजुवासामित्ति-जइवि सामन्नवयणमेअंतहाविजहन्नओऽवि अंतोमुहुत्तं नियमे(ण) ठायव्वं, परओऽवि समाहीए ठायव्वमिति”॥एवं कृतसामायिक र्यापथिक्याः प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्षितासने निविष्टः शृणोति पठति पृच्छति वा, एवं चैत्यभवनेऽपि द्रष्टव्यं, यदा तु
SAMACHAR
Ri॥८५॥
Jain Education Inter
For Private & Personal Use Only
Plainelibrary.org