________________
25
-05-05-
| पौषधशालायां खगृहे वा सामायिक गृहीत्वा तत्रैवाऽऽस्ते, तदा गमनं नास्ति, यस्तु राजादिमहर्द्धिकः स| गन्धसिन्धुरस्कन्धाधिरूढच्छत्रचामरादिराज्यालङ्करणालङ्कतो हास्तिकाश्वीयपादातिकरथकव्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गल्योपदश्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञलिवन्धान लाजाञ्जलिपातान् शिरप्रणामाननुमोदमानः अहो धन्यो धर्मो य एवंविधैरुपसेव्यते इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरो|पानन्मुकुटखगरूपाणि परिहरति, आवश्यकचूर्णी तु-"मउडं न अवणेइ, कुंडलाणि णाममुदं पुप्फतम्बोलपावारगमादि वोसिरइत्ति” भणितं, जिनार्चनं साधुवन्दनं वा करोति, यदि त्वसौ कृतसामायिक एव गच्छेत्तदा गजाश्वादिभिरधिकरणं स्यात्, तच न युज्यते कर्नु, तथा(कृत) सामायिकेन पादाभ्यामेव गन्तव्यं, तच्चानुचितं भूपतीनाम्, आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति, अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं मुश्चति, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानानुत्थानकृता दोषाः अभूवन्निति, आगतश्चासौ सामायिकं करोतीति पूर्ववत् । एतद्भतफलं च बहुनिर्जरारूपम् , |अन्यदपि च, यदाहु:-"दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडिअं एगो । इअरो पुण सामइअं, करेइ जान पहुप्पए तस्स ॥१॥ सामाइअं कुणंतो, समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधइ, इत्तिअ
युत्थानादि कामा उत्थानातरूपम् |
11-05
25%
Jain Education
For Private
Personal Use Only
Jainelibrary.org