SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ धर्म दिमित्ताई पलिआइं॥२॥ बाणवइकोडीओ, लक्खा गुणसहि सहस पणवीसं । नवसयपणवीसाए, सतिहा हा संग्रह. अडभागपलिअस्स ॥३॥” अङ्कतोऽपि ९२५९२५९२५३ तिव्वतवं तवमाणो, ज नवि निढवइ जम्मको-| ॥८६॥ डीहिं । तं समभाविअचित्तो, खवेइ कम्मं खणडेणं ॥४॥ जे केऽवि गया मोक्खं, जेविअ गच्छंति जे गमिस्संति। ते सब्चे सामाइअमाहप्पेणं मुणेअव्वा ॥ ५ ॥ हूयते न तप्यते न, दीयते वा न किश्चन । अहो| अमूल्यक्रीतीयं, साम्यमात्रेण निवृतिः ॥ ६॥" ॥ ३७॥ इत्युक्तं सामायिकाख्यं प्रथमं शिक्षापद्वतम् । अथ द्वितीयं तदाह संक्षेपणं गृहीतस्य, परिमाणस्य दिग्बते । यत्स्वल्पकालं तद् ज्ञेयं, व्रतं देशावकाशिकम् ॥ ३८॥ 'दिग्नते' प्रथमे गुणव्रते 'गृहीतस्य परिमाणस्य' यावज्जीवं संवत्सरं चतुर्मासी वा यावद् दशदिक्षु योज-31 दानशताद्यवधिकसङ्कल्पितगमनादेरित्यर्थस्तस्य यत् 'संक्षेपणं' सङ्कोचनं गृहशय्यास्थानादेः परतो निषेधरूपं, कियत्कालमित्याह 'खल्पकालं' मुहूर्त्तप्रहरदिनाहोरात्रादि यावत्, यतः “एगमुहुत्तं दिवसं, राई पंचाहभेवर पक्खं वा । वयमिह धरेह(धारेइ)दढं, जावअं उच्छहे कालं ॥१॥ तद्देशावकाशिकं नाम व्रतं ज्ञेयं । देशे-दिग्वहातगृहीतपरिमाणस्य विभागेऽवकाश:-अवस्थानं देशावकाशः सोऽत्रास्तीति अतोऽनेकखराद् (श्रीसि० ७-२-६)इतीके देशावकाशिकं, यतः सूत्रम्-"दिसिवयगहिअस्स दिसापरिमाणस्स पइदिणपरिमाणकरणं SCARSAGARMALA-NCRUCIALC स Jain Education in For Private & Personel Use Only ( rjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy