________________
GAGROGRESCORRECRUCACACACAN
देसावगासि"ति दिगव्रतसङ्केपकरणम् अणुव्रतादिसङ्केपकरणस्याप्युपलक्षणं, एषामपि सङ्केपस्यावश्यं कर्तव्यत्वात्, प्रतिव्रतं च सङ्केपकरणस्य भिन्नव्रतले बादश व्रतानीतिसङ्ख्याविरोध: स्यादिति सर्वव्रतसं-1 क्षेपरूपमिदं व्रतमिति व्यवस्थितं । अत एव सम्प्रति श्रावकाः प्रत्यहमेतद्रूतस्पर्शनाय पूर्व सप्तमव्रते ये याव-12 जीवं गृहीताश्चतुर्दश नियमास्तानेव प्रातः संक्षिप्य गृह्णन्ति संकोचयन्ति च सायं प्रत्याख्यानप्रान्ते “देसा-5 वगासिअं पच्चक्खामी"त्यादिना, गुरुसमक्षं तद्रूतं च प्रतिपद्यन्ते, उक्तंच-"देसावगासिअं पुण, दिसिपरिमाणस्स निच्चसंखेवो । अहवा सव्ववयाणं, संखेवो पइदिणं जो उ॥१॥" खापाधवसरे च विशेषतः सर्वव्रतसंक्षेपरूपमिदं ग्रन्थिसहितादिना खीकार्य, उक्तं च दिनकृत्ये-"पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च मुत्तुं, सव्वं उवभोगपरिभोगं ॥१॥ गिहि(ह)मझ मुत्तूणं, दिसिगमणं मुसु मस-14 गजूआई । वयकाएहिं न करे, न कारवे गंठिसहिएणं ॥२॥” दिणलाभत्ति-विद्यमानः परिग्रहो दिनलाभश्च प्रातर्न नियमित इदानीं तु तमपि नियच्छामीत्यर्थः, 'वयकाएहिंति मनसो निरोद्यमशक्यत्वादाकायाभ्यां न करोमि न कारयामीत्यर्थः । एतत्फलं चैवं-यथा हि केनचिन्मात्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंश एवाऽऽनीयते, एवं धार्मिकेणाप्यतगतयोगेन बहुसावद्यव्यापारः संक्षिप्याधिकृतदेशमात्रे आनीयते, तत्संक्षेपे च कर्मणामपि संक्षेपस्ततश्च क्रमेण निःश्रेयसावाप्तिरिति ॥ ३८ ॥ अभिहितं द्वितीयं शिक्षापबतम् । अथ तृतीयं तदाह
।
Join Education inte
For Private
Personal Use Only
InI