SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ GAGROGRESCORRECRUCACACACAN देसावगासि"ति दिगव्रतसङ्केपकरणम् अणुव्रतादिसङ्केपकरणस्याप्युपलक्षणं, एषामपि सङ्केपस्यावश्यं कर्तव्यत्वात्, प्रतिव्रतं च सङ्केपकरणस्य भिन्नव्रतले बादश व्रतानीतिसङ्ख्याविरोध: स्यादिति सर्वव्रतसं-1 क्षेपरूपमिदं व्रतमिति व्यवस्थितं । अत एव सम्प्रति श्रावकाः प्रत्यहमेतद्रूतस्पर्शनाय पूर्व सप्तमव्रते ये याव-12 जीवं गृहीताश्चतुर्दश नियमास्तानेव प्रातः संक्षिप्य गृह्णन्ति संकोचयन्ति च सायं प्रत्याख्यानप्रान्ते “देसा-5 वगासिअं पच्चक्खामी"त्यादिना, गुरुसमक्षं तद्रूतं च प्रतिपद्यन्ते, उक्तंच-"देसावगासिअं पुण, दिसिपरिमाणस्स निच्चसंखेवो । अहवा सव्ववयाणं, संखेवो पइदिणं जो उ॥१॥" खापाधवसरे च विशेषतः सर्वव्रतसंक्षेपरूपमिदं ग्रन्थिसहितादिना खीकार्य, उक्तं च दिनकृत्ये-"पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च मुत्तुं, सव्वं उवभोगपरिभोगं ॥१॥ गिहि(ह)मझ मुत्तूणं, दिसिगमणं मुसु मस-14 गजूआई । वयकाएहिं न करे, न कारवे गंठिसहिएणं ॥२॥” दिणलाभत्ति-विद्यमानः परिग्रहो दिनलाभश्च प्रातर्न नियमित इदानीं तु तमपि नियच्छामीत्यर्थः, 'वयकाएहिंति मनसो निरोद्यमशक्यत्वादाकायाभ्यां न करोमि न कारयामीत्यर्थः । एतत्फलं चैवं-यथा हि केनचिन्मात्रिकेण सर्वाङ्गगतं विषधरादिविषं निजमन्त्रप्रयोगेण दंश एवाऽऽनीयते, एवं धार्मिकेणाप्यतगतयोगेन बहुसावद्यव्यापारः संक्षिप्याधिकृतदेशमात्रे आनीयते, तत्संक्षेपे च कर्मणामपि संक्षेपस्ततश्च क्रमेण निःश्रेयसावाप्तिरिति ॥ ३८ ॥ अभिहितं द्वितीयं शिक्षापबतम् । अथ तृतीयं तदाह । Join Education inte For Private Personal Use Only InI
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy