________________
तिसेवन-परिशीलनं १ जलक्रीडा-तडागजलयत्रादिषु मजनोन्मजनशृङ्गिकाच्छोटनादिरूपा, तथा आन्दोलनं
वृक्षशाखादी खेलनं, आदिशब्दात्पुष्पावचयादि, तथा जन्तूनां-कुकुटादीनां योधन-परस्परेणाहननं, रिपोः संबन्धिना पुत्रपौत्रादिना वैरम्, अयमों-येन तावत्कथश्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति, तस्यापि पुत्रपौत्रादिना यबैरं तत् प्रमादाचरणम् । भक्तकथा यथा-इदं चेदं मांस्याकमाषमोदकादि साधु भोज्यं, साध्वनेन भुज्यते, अहमपि चेदं भोक्ष्ये इत्यादिरूपा १, स्त्रीकथा यथा स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा “कर्णाटी सुरतोपचारचतुरा लाटा विदग्धा प्रिये"त्यादिरूपा वा २, तथा देशकथा यथा-दक्षिणापथः प्रचुरानपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्तुगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषा, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कम, मधुराणि द्राक्षादाडिमकपित्थादीनि, पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारीत्यादि ३, राजकथा यथा-शरोऽस्मदीयो राजा, सधनाश्चेडा, गजपतिौडः, अश्वपतिस्तुरुष्क इत्यादि।एवं प्रतिकूला अपि भक्तादिकथा वाच्याः, इति मद्यादिपश्चविधप्रमादस्य प्रपञ्चः। तथा तत्रैव "विलासहासनिष्ठयूतनिद्राकलहदुष्कथाः। जिनेन्द्रभवनस्यान्तराहारं च चतुर्विध॥१॥"मिति।जिनेन्द्रभवनस्य मध्ये विलासं-कामचेष्टां, हासं-कहकहध्वानहसनं, निष्ठयूतं निष्ठीवनं, कलहं-राटी, दुष्कथां-चौरपारदारिकादिकथां, चतुर्विधाहारं अशनपानखाद्यस्वाद्यरूपं, परिहरेदिति पूर्वतः संबन्धनीयमिति । तथाऽऽलस्यादिना घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधि
SAGARLALGAOGALLER
॥८२॥
JainEducationine
For Private Personal use only
jainelibrary.org