________________
ताध्वनि वा गमनम्, अनालोकितस्थाने हस्तक्षेपादि, सत्यपि स्थाने सचित्तोपरि स्थित्यादि, वस्त्रादेर्वा मोचनं, पनककुन्थ्वाद्याक्रान्तभुव्यवश्रवणादेस्त्यजनम्, अयतनया कपाटार्गलादानादि, वृथापत्रपुष्पादित्रोटनमृत्खटीवर्णिकादिमर्दनवयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि, रात्रौ दिवाप्ययतनया वा लानकेशग्रथनरन्धनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणं, श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणं, मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसंभवात् , अधिकरणभूतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि, तथा वृथा क्रियाधिकारित्वापत्तेः, शास्त्रे च्युतधनुरादिजीवानामपि क्रियाधिकारित्वोक्तेः, खकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात्, यतो भगवत्यां-"जे णं पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए चेव"त्ति अपिहितप्रदीपचुल्हकादिधारणचुल्लकोपरिचन्द्रोदयाप्रदानाद्यपि तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा, तत्तद्| यतना प्रथमव्रते प्रागुक्तैव, एष च चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुर्निरर्थकश्च, तथाहि-अपध्यानेन न काचि
दिष्टसिद्धिः, प्रत्युत चित्तोबेगवपुःक्षीणताशून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, उक्तं च-"अणवहिअं हमणो जस्स, झायइ बहुआई अहमहाई । तं चिंतिअंच न लहइ, संचिणइ अ पावकम्माई ॥१॥ वयकाय
विरहिआणवि, कम्माणं चित्तमित्तविहिआणं । अघोरं होइ फलं, तंदुलमच्छुव्व जीवाणं ॥१॥ अतोऽ
Jain Education in
For Private Personel Use Only
WMainelibrary.org