SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ताध्वनि वा गमनम्, अनालोकितस्थाने हस्तक्षेपादि, सत्यपि स्थाने सचित्तोपरि स्थित्यादि, वस्त्रादेर्वा मोचनं, पनककुन्थ्वाद्याक्रान्तभुव्यवश्रवणादेस्त्यजनम्, अयतनया कपाटार्गलादानादि, वृथापत्रपुष्पादित्रोटनमृत्खटीवर्णिकादिमर्दनवयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि, रात्रौ दिवाप्ययतनया वा लानकेशग्रथनरन्धनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणं, श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणं, मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसंभवात् , अधिकरणभूतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि, तथा वृथा क्रियाधिकारित्वापत्तेः, शास्त्रे च्युतधनुरादिजीवानामपि क्रियाधिकारित्वोक्तेः, खकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात्, यतो भगवत्यां-"जे णं पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए चेव"त्ति अपिहितप्रदीपचुल्हकादिधारणचुल्लकोपरिचन्द्रोदयाप्रदानाद्यपि तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा, तत्तद्| यतना प्रथमव्रते प्रागुक्तैव, एष च चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुर्निरर्थकश्च, तथाहि-अपध्यानेन न काचि दिष्टसिद्धिः, प्रत्युत चित्तोबेगवपुःक्षीणताशून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, उक्तं च-"अणवहिअं हमणो जस्स, झायइ बहुआई अहमहाई । तं चिंतिअंच न लहइ, संचिणइ अ पावकम्माई ॥१॥ वयकाय विरहिआणवि, कम्माणं चित्तमित्तविहिआणं । अघोरं होइ फलं, तंदुलमच्छुव्व जीवाणं ॥१॥ अतोऽ Jain Education in For Private Personel Use Only WMainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy