________________
. धर्म
संग्रह.
पति विद्यमाने 'सम्यक्तवतानां ग्रहोऽभ्युपगमानि कदाचन । न चलनेव, पादपाः
सम्यक्त्वे' सम्यग्दर्शने चकारीयाण्या उपपन्नः, नवन्यथा मन्त्र, जीव मिथ्यात्ववा लभ्यते । अणुव्रतगुणवतासस्थानीवोषरक्षेत्रे तिन पावनाः । क्षयकाजावादिपदार्थेषु या
साम्प्रतं विशेषतो गृहिधर्मव्याख्यानावसरः, सच सम्यक्त्वमूलक इति प्रथमं सम्यक्त्वं प्रस्तूय तदेव लक्षयतिन्याय्यश्च सति सम्यक्त्वेऽणुव्रतप्रमुखग्रहः । जिनोक्ततत्त्वेषु रुचिः, शुद्धा सम्यक्त्वमुच्यते ॥ २१॥
'सति' विद्यमाने 'सम्यक्त्वे' सम्यग्दर्शने चकारोऽत्रैवकारार्थो भिन्नक्रमश्च, ततः सम्यक्त्वे सत्येवेत्यर्थो लभ्यते । अणुव्रतगुणवतशिक्षाव्रतानां ग्रहोऽभ्युपगमो 'न्याय्यः' उपपन्नः, नवन्यथा सम्यक्त्वेऽसति, निष्फलत्वप्रसङ्गाद्यथोक्तम्-"सस्यानीवोषरक्षेत्रे, निक्षिप्सानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते॥१॥ संयमा नियमाः सर्वे, नाश्यन्ते तेन पावनाः । क्षयकालानलेनेव, पादपाः फलशालिनः ॥२॥" इति । सम्यक्त्वमेव दर्शयति-'जिनोक्तेत्यादि जिनोक्तेषु तत्त्वेषु जीवाजीवादिपदार्थेषु या 'शुद्धा' अज्ञानसंशयविपर्यासनिराकरणेन निर्मला 'रुचिः' श्रद्धानं सा 'सम्यक्त्वमुच्यते' जिनैरितिशेषः । तद्विशेषतो गृहिधर्म इति पूर्वप्रतिज्ञातं सर्वत्र योज्यं । ग्रं० १०००। नन्वित्थं तत्त्वार्थश्रद्धानं सम्यक्त्वमिति पर्यवसन्नं, तत्र श्रद्धानं च तथेतिप्रत्ययः, सच मानसोऽभिलाषो, नचायमपर्याप्सकाद्यवस्थायामिष्यते, सम्यक्त्वं तु तस्यामपीष्टं, षट्प
IC |ष्टिसागरोपमरूपायाः साद्यपर्यवसितकालरूपायाश्च तस्योत्कृष्टस्थितेः प्रतिपादनादिति कथं नागमविरोधः? इत्यत्रोच्यते-तत्त्वार्थश्रद्धानं सम्यक्त्वस्य कार्य, सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यः शुभ आत्मप
संयमा नियात जिनो श्रद्धानं सावत्थं तत्वाश्थायामिष्यो
॥३१॥
Jain Education in
For Private & Personel Use Only
Ddjainelibrary.org