SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Mरिणामविशेषः आह च-"से असंमत्ते पसत्थसंमत्तमोहणीअकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे पण्णत्ते"।इदं च लक्षणममनस्केषु सिद्धादिष्वपि व्यापकम् । इत्थं च सम्यक्त्वे सत्येव | यथोक्तं श्रद्धानं भवति, यथोक्तश्रद्धाने च सति सम्यक्त्वं भवत्येवेति श्रद्धानवतां सम्यक्त्वस्यावश्यम्भावित्वोपदर्शनाय कार्ये कारणोपचारं कृत्वा तत्त्वेषु रुचिरित्यस्य तत्त्वार्थश्रद्वानमित्यर्थपर्यवसानं न दोषाय । तथा चोक्तम्-जीवाइ नव पयत्थे,जो जाणइ तस्स होइ संमत्तं भावेण सद्दहंते,अयाणमाणेवि सम्मत्तं ॥१॥ति। नन्वेवमपि शास्त्रान्तरे तत्त्वत्रयाध्ययन(ध्यवसायासम्यक्त्वमित्युक्तम् । यतः-"अरिहं देवो गुरुणो,सुसाहुणो |जिणमयं पमाणं च। इचाइ सुहोभावो, सम्मत्तं बिंति जगगुरुणो॥१॥"(इति)कथं न शास्त्रान्तरविरोधः? इति चेन्न, अत्र प्रकरणे जिनोक्ततत्त्वेषु रुचिरिति यतिश्रावकाणांसाधारणं सम्यक्त्वलक्षणमुक्तं, शास्त्रान्तरे तु गृहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाद्देवगुरुधर्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं प्रतिपा|दितं, तत्रापि देवा गुरवश्च जीवतत्त्वे, धर्मः शुभाश्रवे संवरे चान्तर्भवतीति न शास्त्रान्तरविरोधः। सम्यक्त्वं |चाहद्धर्मस्य मूलभूतं यतो दिविधंत्रिविधेनेत्यादिप्रतिपत्त्या श्राहद्वादशव्रती सम्यक्त्वोत्तरगुणरूपभेदव्ययुतामाश्रित्य त्रयोदश कोटिशतानि चतुरशीतिकोव्यः सप्तविंशतिः सहस्राणि वे शते च युत्तरे भङ्गाः स्युः। एषु च (केवलं) सम्यक्त्वं विना च नैकस्यापि भङ्गस्य संभवः, अत एव 'मूलं दारमित्यादि' षड्भावना वक्ष्यमा-1 णायुक्ता एवेति। एतस्य फलं चैवमाहु:-"अंतोमुहुत्तमित्तंपि, फासिअंहुन्ज जेहिंसम्मत्तं। तेसिं अवडूपुग्गल-2 - JainEducation For Private Personel Use Only w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy