SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education तिविहेणं, तेरिच्छं एगविहं तिविहेणं, मणुअं अहागहिअभंगएणं, तस्स भंते ! पडिक्कमामि निंदामीत्यादि ॥ ४ ॥ अहन्नं भंते ! तुम्हाणं समीवे अपरिमिअपरिग्गहं पञ्चक्खामि धणधन्नानवविह्वत्थुविसयं इच्छापरिमाणं उवसंपज्जामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते ! पडिक्कमामि निंदामीत्यादि ॥ ५ ॥ एतानि प्रत्येकं प्रत्येकं वारत्रयं नमस्कार पूर्वमुच्चारणीयानि । अहन्नं भंते ! तुम्हाणं समीवे गुणव्वयतिए उढाहोतिरिअगमणविसयं दिसिपरिमाणं पडिवज्जामि, उवभोगपरिभोगवए भोअणओ अनंतकायबहुबीअराई भोअणाई परिहरामि, कम्मओ णं पनरसकम्मादाणाई इंगालकम्माइआई बहुसावज्जाई खरकम्माई रायभिओगं च परिहरामि, अणत्थदंडे अवज्झाणाइअं चउव्विहं अणत्थदंडं जहासत्तीए परिहरामि जावज्जीवाए अहागहिअभंगएणं तस्स भंते । पडिक्कमामीत्यादि ६-७-८ ।। त्रीण्यपि समुदितानि वार ३ । अहन्नं भंते तुम्हाणं समीवे सामाइअं देसावगासिअं पोसहोववासं अतिहिसंविभागवयं च जहासत्तीए पडिवज्जामि जावजीवाए अहागहिअभंगएणं तस्स भंते पडिक्कमामीत्यादि ९-१०-११-१२ ॥ चत्वार्यपि समुदितानि वार ३ । इच्चेइअं संमत्तमूलं पंचाणुव्वइअं सत्तसिक्खावइअं दुवालसविहं सावगधम्मं उवसंपज्जित्ता णं विहरामि । वार ३ ॥२२॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह - स्थूलहिंसादिविरतिं, व्रतभङ्गेन केनचित् । अणुव्रतानि पञ्चाहुरहिंसादीनि शम्भवः ॥ २३ ॥ इह हिंसा प्रमादयोगात्प्राणव्यपरोपणरूपा, सा च स्थूला सूक्ष्मा च तत्र - सूक्ष्मा पृथिव्यादिविषया, For Private & Personal Use Only w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy