SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥५३॥ पडसाहणं पवेह, संदिसह काउस्सग्गं करेमि गुरू भणइ 'करेह' ६, तओ वंदित्ता भणह 'सम्यक्त्वसामायिकश्स्थिरीकरणार्थ करेमिकाउस्सग्गं इत्यादि सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं । ततः सूरिस्तस्य पञ्चोदुम्बर्यादीन् यथायोग्यमभिग्रहान् ददाति । तद्दण्डकश्चैवम्-"अहन्नं भंते ! तुम्हाणं समीवे अभिग्गहे गिहामि तंजहा-व्बओ खित्तओ कालओ भावओ, व्वओ णं इमे अभिग्गहे, खित्तओणं इत्थ वा अन्नत्थ वा, कालओ णं जावज्जीवाए, भावओ णं अहागहिअभंगएणं, अरिहंतसक्खिअं सिद्धसक्खि साहुसक्खिरं देवसक्खिअं अप्पसक्खिअं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि १४ । तत एकासनादि विशेषतपः कारयति । सम्यक्त्वादिदुल्लभताविषयां देशनां च विधत्ते । दारं १। देशविरत्यारोपणविधिरप्येवमेव । व्रताभिलापस्त्वेवम् “अहन्नं भंते ! तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओ निरवराहं पञ्चक्खामि जावजीवाए दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥१॥ अहन्नं भंते ! तुम्हाणं समीवे थूलगं मुसावायं जीहाछेआइहेउं कन्नालीआइ पंचविहं पच्चक्खामि दक्खिपणाइअविसए जावजीवाए दुविहमित्यादि ॥२॥ अहन्नं भंते ! तुम्हाणं समीवे थूलगं अदत्तादाणं खत्तखणणाइअं चोरंकारकरं रायनिग्गहकरं सचित्ताचित्ताइवत्थुविसयं पञ्चक्खामि जावज्जीवाए दुविहमित्यादि ॥३॥ अहन्नं भंते तुम्हाणं समीवे ओरालिअवेउब्विअभेअंथूलगं मेहुणं पञ्चक्खामि जावजीवाए, तत्थ दिव्वं दुविहं | अहन्नं भंते ! तुम्हाणं समा कारवेमि तस्स भंते ! पराह पञ्चक्खामि जावज्जीवाए दत्वम् “अहन्नं भंते ! ( Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy