SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Jain Education In | देवयाणि वा, अन्नउत्थिअपरिग्गहिआणि वा अरिहंतचेइआणि वंदित्तए वा नमसित्तए वा पुव्विं अणालतेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुप्पयाडं वा, वित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावजीवाए, भावओ णं जाव गहेणं न गहिज्जामि, जाव छलेणं न छलिज्जामि, जाव सन्निवारणं नाभिभविज्जामि, जाव अन्नेण वा केणइ रोगायंकाइणा एस परि णामो न परिवडइ, ताव मे एअं सम्मर्द्दसणं, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेण वोसिरामि । ततश्च - अरिहंतो मह देवो, जावज्जीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तप्तं, इअ समत्तं मए गहिअं ॥ १ ॥ इति गाथाया वारत्रयं पाठः । यस्तु सम्यक्त्व| प्रतिपत्त्यनन्तरं देशविरतिं प्रतिपद्यते, तस्यान्त्रैव व्रतोचारः । तओ वंदित्ता सीसोभणइ 'इच्छकारि तुम्हे अम्हं | सम्यक्त्व सामायिक३आरोप,' गुरुराह 'आरोवेमि' १, पुणो वंदित्ता भणइ 'संदिसह किं भणामि ?' गुरू भणइ 'वंदित्ता पवेअह' २, पुणो वंदित्ता भणइ 'तुम्हे अम्हं संमत्तसामाइअं ३ आरोविअं, इच्छामि अणुसट्ठि' गुरू भणइ 'आरोविअं आरोवियं खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं संमं धारिज्जाहि (अण्णेसिंपवेज्जाहिं) गुरुगुणेहिं बुढाहिं, नित्थारगपारगा होह' सीसो भइ 'इच्छ' ३, तओ वंदित्ता भणइ 'तुम्हाणं पवेइअं, संदिसह साहूणं पवेएमि,' गुरू भणइ 'पवेअह' ४, तओ वंदित्ता एगनमुक्कारमुच्चरंतो समोसरणं गुरुं च |पयक्खिणेइ, एवं तिन्निवेला, तओ गुरू निसिजाए उवविसइ ५, खमासमणपुब्वं सीसो भणइ 'तुम्हाणं For Private & Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy