________________
धर्म॥५२॥
सामायिकदेशविरतिसामायिकआरोपावणि नंदिकरावणिों देवे वंदावेहतओ सूरी सेहं वामपासे ठवित्ता 8 संग्रह. वदतिआहि थुईहिं संघेण समं देवे वंदेइ, जाव मम दिसंतु । ततः 'श्रीशान्तिनाथआराधनार्थ करेमि काउ-16 स्सग्गं वंदणवत्तिआए'इत्यादि । सत्तावीसुस्सासं काउस्सग्गं करेइ, श्रीशान्तिः इत्यादिस्तुतिं च भणति, ततो 'द्वादशाङ्गीआराधनार्थ करेमि काउस्सग्गं वंदणवत्तिआए' इत्यादि, कायोत्सर्गे नमस्कारचिन्तनं, ततः स्तुतिः, तओ'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थ ऊससिएणं'० इत्यादि, ततः स्तुतिः, एवं शासनदेवताकायोत्सर्गः, " या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थ, भूयाच्छासनदेवता ॥१॥” इति स्तुतिः, समस्तवैयावृत्त्यकराणां कायोत्सर्गः, ततः स्तुतिः, नमस्कारं पठित्वोपविश्य च शक्रस्तवपाठः, परमेष्ठिस्तवः, जयवीराय इत्यादि । इयं प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोचारकृतो विशेषः, तओ वंदणयपुव्वं सीसो भणइ 'इच्छकारि भगवन् तुम्हे अम्हं सम्यक्त्वसामायिक ३ आरोपावणि नंदिकरावणिअं काउस्सग्गं कारेहतओ सीससहिओ गुरू सम्यक्त्वसामायिक ३ आरोपावणिअं करेमि काउ-18 स्सग्गं' इच्चाइ भणइ, सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं क्षमा नमस्कारत्रयरूपनन्दिश्रावणं, ततः
पृथग् २ नमस्कारपूर्व वारत्रयं सम्यक्त्वदण्डकपाठः, स चायम्-अहन्नं भंते तुम्हाणं समीवे मिच्छलत्ताओ पडिक्कमामि संमत्तं उवसंपज्जामि, तंजहा-दव्वओ खित्तओ कालओ भावओ, व्वओ णं मिच्छ-18॥
त्तकारणाई पच्चक्खामि, संमत्तकारणाइं उवसंपज्जामि, नो मे कप्पइ अज्जप्पभिइ अन्नउत्थिए वा अन्नउत्थिअ
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org