________________
संग्रह.
॥५४॥
स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या सा, स्थूलानां वा त्रसानां हिंसा स्थूलहिंसा, आदिश-18 ब्दात् स्थूलमृषावादादत्तादानाब्रह्मपरिग्रहाणां परिग्रहः, एभ्यः स्थूल हिंसादिभ्यो या विरतिनिवृत्तिस्तां अहिंसादीनीति अहिंसासुनृतास्तेयब्रह्मचर्यापरिग्रहान् अणूनि साधुव्रतेभ्यः सकाशाल्लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, अणोर्वा यत्यपेक्षया लघोलघुगुणस्थानिनो व्रतान्यणुव्रतानि, अथवाऽनु पश्चान्महाव्रतप्ररूपणापेक्षया प्ररूपणीयत्वात् व्रतान्यनुव्रतानि, पूर्व हि महाव्रतानि प्ररूप्यन्ते, ततस्तत्प्रतिपत्त्यसमर्थस्यानुव्रतानि, यदाह-"जइधम्मस्सऽसमत्थे, जुज्जइ तद्देसणंपि साहणं ति, तानि कियन्तीत्याह-'पञ्चेति' पञ्चसख्यानि पश्चाणुव्रतानीति, बहुवचननिर्देशेऽपि यद्विरतिमित्येकवचननिर्देशः, स सर्वत्र विरतिसामान्यापेक्षयेति । 'शम्भवः' तीर्थकराः 'आहुः' प्रतिपादितवन्तः, किमविशेषण विरतिः ? नेत्याह 'व्रतभङ्गेनेत्यादि । केनचित् द्विविधत्रिविधादीनामन्यतमेन 'व्रतभङ्गेन' व्रतप्रकारेण, बाहुल्येन हि श्रावकाणां द्विविधत्रिविधादयः षडेव | भङ्गाः संभवन्तीति तदादिभङ्गजालग्रहणमुचितमितिभावः, ते च भङ्गा एवम्-श्राद्धा विरता अविरताश्चेति सामान्येन द्विविधा अपि विशेषतोऽष्टविधा भवन्ति, यत् आवश्यके “साभिग्गहा य णिरभिग्गहा य
ओहेण सावया दुविहा । ते पुण विभज्जमाणा, अट्ठविहा हुँति णायव्वा ॥१॥" साभिग्रहा विरता आनन्दा६ दयः, अनभिग्रहा अविरताः कृष्णसत्यकिश्रेणिकादय इति । अष्टविधास्तु द्विविधत्रिविधादिभङ्गभेदेन भवन्ति। तथाहि-"दुविह तिविहेण पढमो, दुविहंदुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं है
५४॥
Jan Education
For Private Personal use only
tjainelibrary.org