________________
धर्म
संग्रह.
।
सादिबलेन । स्थानमेव विशिनष्टि ‘सुप्रातिवेश्मिके' इति, शोभनाः शीलादिसंपन्नाः प्रतिवेश्मिका यत्र तस्मिन् , कुमातिवेश्मिकत्वे पुनः 'संसर्गजा दोषगुणा भवन्ति' इति वचनात् निश्चितं गुणहानिरुत्पद्यत इति तनिषेधः, दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रसिद्धाः “खरिआ तिरिक्खजोणी, तालायरसमणमाहण सुसाणा । वगुरि अहवा गुम्मिअ, हरिएस पुलिंद मच्छिंदा । १ । पुनः किंभूते स्थाने? 'अनतिप्रकटगुप्तके' अतिप्रकट
मसंनिहितगृहान्तरतयाऽतिप्रकाशं, अतिगुप्तं गृहान्तरैरव सर्वतः सन्निहितैरनुपलक्ष्यमाणद्वारादिविभागत४यातीव प्रच्छन्नं, तदेवातिगुप्तकं खार्थिकाकः(कोऽण) नातिप्रकटम् अनतिप्रकटं,नातिगुप्तकमनतिगुप्तकं, ततोऽनति
प्रकटं चाऽनतिगुप्तकं चेति द्वन्द्वस्तस्मिन् , अतिप्रकटे स्थाने क्रियमाणं गृहं परिपार्श्वतो निरावरणतया चौरादयो। निःशङ्कमनसोऽभिभवेयः, अतिगुप्ते च सर्वतो गृहान्तरैर्निरुडत्वान्न खशोभां लभते, प्रदीपनाद्युपद्रवेषु च दुःखनिर्गमप्रवेशं च स्थात् ७॥॥७॥ तथा पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुकता भयं, तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनि इहलोकेऽपि सकललोकसिहविडम्बनानि, अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्तीति दृष्टादृष्टापायहेतुभ्यो दूरमात्मनो व्यावर्त्तनमिति तात्पर्यम् । ८। तथा ख्यातस्य प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्रक्रियात्मकस्य प्रपालनमनुवर्तनं| तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति, पठन्ति चात्र लौकिकाः
Jain Education
Nepal
For Private & Personal Use Only
(old.jainelibrary.org