________________
संग्रह.
6-64594
॥१०२॥
-ASCHECCALCACASS
दात परपीडाकरणे उपदेशेऽतिचारो यथा-वाद्यन्तां खरोष्ट्रादयो, हन्यन्तां दस्यव इति, यदा यथास्थितोऽर्थस्तथोपदेशः साधीयान , विपरीतस्तु अयथार्थोपदेशो यथा परेण संदेहापन्नेन पृष्टे न तथोपदेशः, यदा विवाहे स्वयं परेण वा अन्यतराभिसंधानोपायोपदेशः, अयं च यद्यपि मृषा वादयामीत्यत्र व्रते भङ्ग एव, न बदामीति व्रतान्तरे न किश्चन, तथापि सहसाकारानाभोगाभ्यामतिक्रमादिभिर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारः, अथवा व्रतसंरक्षणवुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसापेक्षत्वान्मृषावादे परप्रवर्तनाच भग्नाभग्नरूपत्वागतस्येति द्वितीयोऽतिचारः २। तथा 'गुह्यं गूहनीयं न सर्वस्मै | यत्कथनीयं राजादिकार्यसंबद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणं यथाएते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं-पैशून्यं यथा-द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवहास्यादिनैवेति तृतीयोऽतिचारः । तथा कूटम्-असद्भूतं तस्य लेखो-लेखनं कूटलेखः, अन्यसरूपाक्षरमुद्राकरणं, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वदामि न वा वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमितिभावनया व्रतसापेक्षस्यातिचार एवेति चतुर्थः ४ तथा विश्वस्ता-विश्वासमुपगता ये मित्रकलत्रादयस्तेषां मनो-मन्त्रणं तस्य भेदः-प्रकाशनं, तस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नाति
९०२॥
For Private
Personal Use Only
Jaw.jainelibrary.org