________________
धर्म
॥ २३५ ॥
द्रसुरसञ्चारित हेमकमलश्रेण्या कृत्वा सदृशैः सह अतिसङ्गतं अतिशयमिलनं प्रशस्यं प्रशंसार्ह इति कथितं बुधैरिति शेषः, ते जिनेन्द्राः शिवाय -कल्याणाय सन्तु भवन्तु ॥ २ ॥ “ कषायता पार्दितजन्तुनिर्वृतिं करोति यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोद्भववृष्टिसन्निभो, दधातु तुष्टिं मयि विस्तरो गिराम् ॥ ३ ॥” यो जैनमुखाम्बुदोद्गतः- जिनसम्बन्धिमुखरूपमेघोत्पन्नः कषायतापादितजन्तुनिर्वृतिं कषायतापपीडितप्राणिसमाधिं करोति, स शुक्रमासोद्भववृष्टिसन्निभः- ज्येष्ठमासजन्यवर्षासदृशो, गिरां विस्तरःसिद्धान्तरूपो वाक्प्रसरो, मयि विषये, तुष्टिं तोषं दधातु-पुष्णातु ॥ ३ ॥ तथा - “विशाललोचनदलं, प्रोद्यतांशुकेसरम् । प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः ॥ १ ॥” विशाललोचनरूपपत्रं दीप्यद्दन्तकिरणकेसरं वीरजिनेन्द्रस्य मुखपद्मं प्रातर्वो- युष्माकं पुनातु ॥ १ ॥ “ येषामभिषेककर्म कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः । तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः ॥ २ ॥ येषां जिनेन्द्राणां अभिषेककार्य विधाय, सुखमिति क्रियाविशेषणं, हर्षभरात् (मत्ताः) सुरेन्द्राः, तृणमपि तृणमात्रमपि, नाकं स्वर्ग, न गणयन्ति, ते जिनेन्द्राः प्रातर्वः शिवाय सन्तु ॥ २ ॥ कलङ्कनि [मुक्तममुक्तपूर्णतं, कुतर्क राहुग्रसनं सदोदयम् । अपूर्वचन्द्र जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम्] ॥ ३ ॥" कलङ्कनिर्मुक्तं- कलङ्करहितं, अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतं, पूर्णमित्यर्थः, कुतर्क राहुग्रसनं कुविचाररूपराहुभक्षकं, सदोदयं, अतोऽपूर्वचन्द्रमिव, ईदृशं जिनचन्द्रभाषितं - जिनेन्द्रवचनं, दिनागमे प्रभाते, नौमि पुनः कीदृशम् ? - बुधैर्नमस्कृतम् ॥ ३ ॥ अथ सप्त
Jain Education International
For Private & Personal Use Only
संग्रह.
।। २३५ ।।
w.jainelibrary.org