________________
.
॥ १३५ ॥
Jain Education Interne
तिलककारणम् ॥ ८ ॥ नवभिस्तिलकैः पूजा करणीया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥ ९ ॥ मध्याह्ने कुसुमैः पूजा, सन्ध्यायां धूपदीपकृत् । वामांसे धूपदाहः स्यादग्रकूरं तु संमुखम् ॥ १० ॥ अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥ ११ ॥ हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं कचित्पादयोर्यन्मूर्द्धार्द्धगतं धृतं कुवसनैर्नाभेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यहूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ १२ ॥ नैकपुष्पं द्विधा कुर्यान्न छिन्द्यात्कलिकामपि । चम्पकोत्पलभेदेन, भवेद्दोषो विशेषतः ॥ १३ ॥ गन्धधूपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः ॥ १४ ॥ शान्तौ श्वेतं तथा पीतं, लाभे श्यामं पराजये । मङ्गलार्थे तथा रक्तं, पञ्चवर्ण च सिद्धये ॥ १५ ॥ पञ्चामृतं तथा शान्तौ दीपः स्यात्सघृतैर्गुडैः । वह्नौ लवणनिक्षेपः, शान्यै तुष्ट्यै प्रशस्यते ॥ १६ ॥ खण्डिते सन्धिते छिन्ने, रक्ते रौद्रे च वाससि । दानं पूजा तपो होमसङ्ख्या (न्ध्या) दि निष्फलं भवेत् ॥ १७ ॥ पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽथ, पूजां कुर्याजिनेशितुः ॥ १८ ॥ स्नानं ९ विलेपन २ विभूषण ३ पुष्प ४ दाम ५ धूप ६प्रदीप ७ फल ८ तन्दुल ९ पत्र १० पूगैः ९९ । नैवेद्य १२ वारि १३ वसनै १४ चमरा १५ तपत्र १६ वादित्र१७ गीत १८ नटन १९ स्तुति २० कोशवृद्ध्या २१ ॥ १९ ॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद्यद्यत्प्रियं तदिह भाववशेन योज्यम् ॥ २० ॥"
For Private & Personal Use Only
संग्रह.
॥ १३५ ॥
jainelibrary.org