________________
Jain Education Int
इति । एवमन्यदपि जिनबिम्बवैशिष्ट्यकरणचैत्यगृहप्रमार्जन सुधाधवलनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरणसामग्रीसमारचनपरिधापनिका चन्द्रोदय तोरणप्रदानादि सर्वमङ्गादिपूजायामन्तर्भवति, सर्वत्र जिनभक्तेरेव प्राधान्यात् । गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत् तत्रापि चतुरशीत्याशातनाया वर्जनीयत्वाद्, अत एव देवसत्कपुष्पधूपदीपजलपात्र चन्द्रोदयादिना गृहकार्य किञ्चिदपि न कार्यमेव, नापि खगृहचैत्यढौकितचोक्षपूगीफल नैवेद्यादिविक्रयोत्थद्रव्यं व्यापार्य, चैत्यान्तरे तु स्फुटं तत्खरूपं सर्वेषां पुरतो विज्ञप्यारोप्यं, अन्यथाऽर्पणे च मुधाजनप्रशंसादिदोषप्रसङ्गः, गृहचैत्य नैवेद्याद्यप्यारामिकस्य मुख्यवृत्त्या मासदेवस्थाने न देयं शक्त्यभावे च आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोष इति पूजाविधिः । अथ गृहचैत्यपूजानन्तरं यत्कर्त्तव्यं तदाह - 'तत' इति ततो देवपूजानन्तरं 'स्वयं' आत्मना जिना - | नामग्रतः पुरतस्तत्साक्षिकमितियावत् 'प्रत्याख्यानस्य' नमस्कारसहिताद्यद्धारूपस्य ग्रन्थिसहितादेः सङ्केतरूपस्य च करणम्-उच्चारणं विशेषतो गृहिधर्मो भवतीति पूर्वप्रतिज्ञातेन सम्बन्धः । तथा 'विधिने'ति पदमुभयत्रापि योज्यं, ततो विधिना जिनगृहे [त्रिविधप्रतिमापेक्षया भक्तिचैत्यरूपे पञ्चविध चैत्यापेक्षया तु निश्राकृतेऽनिश्राकृते वा] गत्वा विधिना जिनस्य भगवतः, पूजनं-पुष्पादिभिरभ्यर्चनं, वन्दनं-स्तुतिर्गुणोत्कीर्त्तनमित्यर्थः । तच जघन्यतो नमस्कारमात्रमुत्कर्षतश्चेर्यापथिकीप्रतिक्रमणपूर्वक शक्रस्तवादिभिः दण्डकैरिति । जिनगृहे गमनमुक्तं तद्विधिश्व-यदि राजा महर्द्धिकस्तदा "सव्वाए इड्डीए, सव्वाए जुइए, सव्वबलेणं, सव्व
For Private & Personal Use Only
jainelibrary.org