SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 6 । धर्म- पोरिसेणं" इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति, अथ सामान्यविभवस्तदौद्धत्यपरिहारेण | संग्रह. यथानुरूपाडम्बरं बिभ्रत् मित्रपुत्रादिपरिवृतो याति, तत्र गतश्च पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण १ 15 किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारेण २ कृतैकटथुलवस्त्रोत्तरासङ्गः, एतच पुरुष प्रति द्रष्टव्यं, दोस्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति ३, दृष्टे जिनेन्द्रेऽनलिवन्धं शिरस्यारोपयन 'नमो जिणाण मिति भणनप्रणमने ४, [अयमपि सङ्घाचारवृत्ती स्त्रीणां निषिद्धः, तथाच पाठः-एकशाटिकोत्तरासङ्गकरणं है। ४१ जिनदर्शने शिरसि अञ्जलिबन्धश्चेति २ द्वौ पुरुषमाश्रित्योक्ती, स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुल तेति, तथा चागमः "विणओणयाए गायलट्ठीए'त्ति, एतावता शक्रस्तवपाठादावप्यासां शिरस्यालिन्यासो न युज्यते, तथाकरणे हृदादिदर्शनप्रसक्तेः, यत्तु 'करयलं जाव कद्द एवं वयासी'त्युक्तं द्रौपदीपस्तावे तद्भक्त्यर्थ न्युञ्छनादिवदञ्जलिमात्रभ्रमणसूचनपरं, न तु पुरुषैः सर्वसाम्याथै, न च तथास्थितस्यैव सूत्रोचारख्यापनपरं वा, अन्यदपि नृपादिविज्ञपनादावप्यादौ तथा भणनात्" इत्यायुक्तप्रायं परिभाव्यमत्रागमाद्यविरोधेनेति]] मनसश्चैकाग्र्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति, यदाह-"सच्चित्ताणं व्वाणं विउसरणयाए १। अचित्ताणं दब्वाणं अविसरणयाए २ । एगल्लसाडएणं उत्तरासंगेणं । चक्खुफासे अंजलिप-13 ग्गहेणं ४ । मणसो एगत्तीकरणेणं ५ ति" राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिहानि त्यजति, यतः "अव ॥१३६ ॥ हङ रायककुआई, पंच वररायककुअरूवाई । खग्गं १ छत्तो २ वाणह ३ मउडं ४ तह चामराओ अ५ Jan Education For Private Personal use only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy