________________
6
।
धर्म- पोरिसेणं" इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति, अथ सामान्यविभवस्तदौद्धत्यपरिहारेण | संग्रह.
यथानुरूपाडम्बरं बिभ्रत् मित्रपुत्रादिपरिवृतो याति, तत्र गतश्च पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण १ 15 किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारेण २ कृतैकटथुलवस्त्रोत्तरासङ्गः, एतच पुरुष प्रति द्रष्टव्यं, दोस्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति ३, दृष्टे जिनेन्द्रेऽनलिवन्धं शिरस्यारोपयन 'नमो जिणाण
मिति भणनप्रणमने ४, [अयमपि सङ्घाचारवृत्ती स्त्रीणां निषिद्धः, तथाच पाठः-एकशाटिकोत्तरासङ्गकरणं है। ४१ जिनदर्शने शिरसि अञ्जलिबन्धश्चेति २ द्वौ पुरुषमाश्रित्योक्ती, स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुल
तेति, तथा चागमः "विणओणयाए गायलट्ठीए'त्ति, एतावता शक्रस्तवपाठादावप्यासां शिरस्यालिन्यासो न युज्यते, तथाकरणे हृदादिदर्शनप्रसक्तेः, यत्तु 'करयलं जाव कद्द एवं वयासी'त्युक्तं द्रौपदीपस्तावे तद्भक्त्यर्थ न्युञ्छनादिवदञ्जलिमात्रभ्रमणसूचनपरं, न तु पुरुषैः सर्वसाम्याथै, न च तथास्थितस्यैव सूत्रोचारख्यापनपरं वा, अन्यदपि नृपादिविज्ञपनादावप्यादौ तथा भणनात्" इत्यायुक्तप्रायं परिभाव्यमत्रागमाद्यविरोधेनेति]] मनसश्चैकाग्र्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति, यदाह-"सच्चित्ताणं व्वाणं विउसरणयाए १। अचित्ताणं दब्वाणं अविसरणयाए २ । एगल्लसाडएणं उत्तरासंगेणं । चक्खुफासे अंजलिप-13 ग्गहेणं ४ । मणसो एगत्तीकरणेणं ५ ति" राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिहानि त्यजति, यतः "अव
॥१३६ ॥ हङ रायककुआई, पंच वररायककुअरूवाई । खग्गं १ छत्तो २ वाणह ३ मउडं ४ तह चामराओ अ५
Jan Education
For Private Personal use only
jainelibrary.org