________________
Jain Education In
॥ १ ॥" अग्रद्वाः प्रवेशे मनोवाक्कायैर्गृहव्यापारो निषिध्यते इति ज्ञापनार्थ नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात्, कृतायां च नैषेधिक्यां सावयव्यापारवर्जनमेव न्याय्यं, अन्यथा तद्वैयर्थ्यापत्तेः, यतो दिनकृत्ये “मिहो कहाउ सव्वाउ, जो वज्जेइ जिणालए । तस्स निसीहिआ होइ, इइ केवलिभासिअं ॥ १ ॥ ति, ततो मूलविम्बस्य प्रणामं कृत्वा सर्वे हि प्रायेणोत्कृष्टं वस्तु श्रेयस्कामैर्दक्षिणभाग एवं विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलविम्यं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति । उक्तं च- "तत्तो नमो जिणाणंति भणिअ अद्वोणयं पणामं च । काउं पंचंगं वा, भक्तिभरनिग्भरमणेणं ॥ १ ॥ पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेणं । पढमाणो जिणगुणगणनिबद्धमंगलधुताई ॥ २ ॥ करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउन्तो । दिजा पयाहिणतिगं, एगग्गमणो जिणगुणेसुं ॥ ३ ॥ गिहचेइएस न घडइ, इअरेसुबि जइवि कारणवसेणं । तहवि न मुंचइ मइमं, सयावि तक्करणपरिणामं ॥ ४ ॥ प्रदक्षिणादाने च समवसरणस्य चतुरूपं श्रीजिनं ध्यायन् गर्भागारदक्षिणपृष्ठ वामदिक्त्रयस्थ बिम्बत्रयं वन्दते, अत एव सर्वस्यापि चैत्यस्य समवसृतिस्थानीयतया गर्भगृह बहिर्भागादित्रये मूलबिम्बनाम्ना विम्बानि कुर्वन्ति, एवं च 'वर्जयेदर्हतः पृष्ठ मित्युक्तोऽर्ह पृष्ठ निवासदोषोऽपि चतुर्दिक्षु निवर्त्तते, ततश्चैत्यप्रमार्जन पोतक लेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्व विहितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीयां नैषेधिकीं मुखमण्डपादौ कृत्वा मूलविम्बस्य प्रणामत्रयपूर्वकं पूर्वोक्तविधिना पूजां कुरुते,
For Private & Personal Use Only
Jainelibrary.org