________________
Jain Education
सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया, नादृता तत्त्ववेदिभिः ॥ ८ ॥” ] अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यविम्बकारणयात्रादिश्च द्रव्यस्तवः, यदाह – “जिणभवणबिंबठावणजत्तापूआइ सुत्तओ | विहिणा । दव्वत्थओत्ति ते उ, भावत्थयकारणत्तेणं ॥ १ ॥ णिचं चित्र संपुण्णा, जइविहु एसा न तीरए काउं । तहवि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेणं ॥ २ ॥ एगंपि उद्गबिंदू, जह पक्खित्तं महासमुहंमी । जायइ अक्खयमेवं, पूआविहु वीअरागेसुं ॥ ३ ॥ एएणं बीएणं, दुक्खाइ अपाविऊण भवगहणे । अचंतुदारभोए, भोक्तुं सिज्यंति सव्वजिआ ॥ ४ ॥ पूआए मणसंती, मणसंतीए अ उत्तमं झाणं । सुहझाणेण य मुक्खो, मुक्खे सुक्खं निराबाहं ॥ ५ ॥” इति । पूजादिविधिसंग्राहकं उमाखातिवाचककृतं प्रकरणं चैवम्स्नानं पूर्वानुखीभूय, प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी । ९ ॥ गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्द्धहस्तोर्द्ध भूमिके ॥ २ ॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचैनीचैस्ततो वंशः, सन्तत्यापि सदा भवेत् ॥ ३ ॥ पूजकः स्याद्यथा पूर्व, उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज, विदिग्वर्जनमेव हि ॥ ४ ॥ पश्चिमाभिमुखः कुर्यात्, पूजां जैनेन्द्रमूर्त्तये । चतुर्थस न्ततिच्छेदो, दक्षिणस्यां न सन्ततिः ॥ ५ ॥ आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव, नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिनैव जायते । अनि २ जानु ४ करां ६ सेषु ८, मूर्ध्नि ९ पूजा यथाक्रमम् ॥ ७ ॥ श्रीचन्दनं विना नैव, पूजा कार्या कदाचन । भाले कण्ठे हृदम्भोजोदरे
For Private & Personal Use Only
jainelibrary.org