________________
धर्म
RECCA
संग्रह
तल्लब्धुं, तेन धावन्ति धीधनाः॥ ३ ॥” इति हेतोरादौ चारित्राचारविशुद्ध्यर्थ 'करेमि भंते सामाइअं' इत्या
दिसूत्रत्रयं पठित्वा द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेनोच्छ्रितोच्छ्रितं वक्ष्यमाणलक्षणं कायोत्सर्ग कुर्यात्, ॥२१॥ कायोत्सर्गे च साधुः प्रातस्त्यप्रतिलेखनायाः प्रभृति दिवसातिचारांश्चिन्तयति, यतः-"पाभाइअपडिक्कमणाणं
तरमुहपुत्तिपमुहकजेसु । जाव इमो उस्सग्गो, अइआरे ताव चिंतेजा ॥१॥” इति, मनसा संप्रधारयेच्च
सयणासणेत्यादिगाथाचिन्तनतः, श्राद्धस्तु 'नाणंमि दसणंमीत्यादिगाथाष्टकचिन्तनतः । ताश्चेमाः-"नापाणमि दंसणंमि य, चरणमि तवंमि तहय विरियंमि । आयरणं आयारो, इय एसो पंचहा भणिओ॥१॥
काले विणए बहुमाणे, उवहाणे तह अनिण्हवणे । वंजणअस्थतदुभए, अट्ठविहो नाणमायारो ॥२॥ निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठी य । उववृह थिरीकरणे, वच्छल्ल पभावणे अट्ठ ॥३॥ पणि|हाणजोगजुत्तो, पंचहिँ समिईहि तीहिँ गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायब्वो॥४॥ बारसविहंमिवि तवे, सभितरबाहिरे कुसलदिखे। अगिलाई अणाजीवी, नायवो सो तवायारो॥५॥ अणसणमूणोअरिया, वित्तीसंखेवणं रसचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ६ ॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि अ, अम्भितरओ तवो होइ ॥७॥ अणिमूहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो। जुजइ अ जहाथाम, नायव्यो बीरियायारो॥८॥” इति । एततिचारदचिन्तनं मनसा, सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थ, अन्यथा तत्सम्यग न स्यात् । लोकेऽपि हि राजा
ESCUSSACROCOCCESS
in Education in
For Private & Personal Use Only
12Mainelibrary.org