________________
धर्म
॥१२१॥
दिजन्मोत्सव विवाहादिप्रकरणे निमन्त्रणं, विशिष्ट भोजन ताम्बूलवस्त्राभरणादिदानं, आपन्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणं, अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणं, धर्मे च विषीदतां तेन तेन प्रका रेण धर्मे स्थैर्यारोपणं, प्रमाद्यतां च स्मारणवारणचोदनप्रतिचोदनादिकरणं, पञ्चविधस्वाध्याये यथायोग्यं विनियोजनं, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालाकरणमिति ६ । श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यं, तद्वच ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शीलशालित्वं ? कुतो वा रत्नत्रययुक्तत्वं ? स्त्रियो हि नाम लोके लोकोत्तरे च अनुभवाच दोषभाजनत्वेन प्रसिद्धाः, एताः खलु अभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्य:, असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत्कथं दानसन्मानवात्सल्यविधानं तासु युक्तियुक्तं ?, उच्यते, अनेकान्त एष यत्स्त्रीणां दोषबहुलत्वं, पुरुषेष्वपि समानमेतत्, तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः खामिद्रोहिणो देवगुरुवञ्चकाश्च दृश्यन्ते, तद्दर्शनेन च महापुरुषाणामवज्ञां कर्तुं न युज्यते, तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते, लौकिका अप्याहु: - “निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भे, जगतामपि यो गुरुर्भवति ॥ १ ॥" काश्चन खशीलप्रभा -
Jain Education International
For Private & Personal Use Only
संग्रह
॥ ॥ १२१ ॥
www.jainelibrary.org