________________
वादग्निं जलमिव विषधरं रज्जुमिव सरितः स्थलमिव विषममृतमिव कुर्वन्ति, सुलसाप्रभृतयो हि श्राविका|स्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि वर्गभूमिषु पुनः पुनः बहुमतचारित्राः, प्रबलमिथ्यात्वैरपि अक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिवित्रभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते, तदासां जननीनामिव भगिनीनामिव खपुत्रीणामिव वात्सल्यं विधेयमेवेत्यलं प्रसङ्गेन । न केवलं सप्तक्षेत्र्यां धनवापः पूर्वोक्तशेषो विशेषतो गृहस्थधर्मः, किन्त्वन्योऽपीति तमाह-'दीनानुकम्पन'मिति, दीनेषु-निःखान्धबधिरपङ्गरोगार्त्तप्रभूतिषु अनुकम्पनम्-अनुकम्पाकरणं, केवलया कृपया धनवापः नतु भक्त्येतिभावः । भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानं, दीनादिषु तु अविचारितपात्रापात्रमविमृष्टकल्प्याकल्प्यप्रकारं केवलयैव करुणया खधनस्य वपनं न्याय्यं, भगवन्तो हि निष्क्रमणकालेऽनपेक्षितपात्रापानविभागं करुणया साँवत्सरिकदानं दत्तवन्त इति । एवंविधगुणयुक्तश्च महाश्रावक उच्यते, यतो योगशास्त्रे “एवं व्रतस्थितो भत्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ॥१॥" महत्पदविशेषणं च अन्येभ्योऽतिशायित्वात्, यतः श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्त्योच्यते, यदाह-"संपत्तदसणाई, पइदिअहं जइजणा सुणेई अ । सामायारिं परमं, जो खलु तं सावगं बिति॥१॥श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादद्यापि तं श्रावकमाहुरञ्जसा ॥ २ ॥" इतिनिरुक्ताच श्रावकत्वं सामान्यस्यापि प्रसिई, विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्र्यां
Jain Education LBC
For Private & Personel Use Only
abrjainelibrary.org