________________
॥१२२॥
CACARANASANSAR
धनवपनाद्दर्शनप्रभावकतां परमां दुधानो दीनेषु चात्यन्तकृपापरो महाश्रावक उच्यते इत्यलं प्रसङ्गेन ॥ ५ ॥
इदानीं महाश्रावकस्य दिनचर्यारूपं उक्तशेष विशेषतो गृहस्थधर्ममाह_ नमस्कारेणावबोधः, स्वद्रव्याधुपयोजनम् । सामायिकादिकरणं, विधिना चैत्यप्रजनम् ॥६॥
'नमस्कारेण सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्टिभिरधिष्ठितेन 'नमो अरिहंताण'मित्यादिप्रतीतरूपेण 'अवयोधों निद्रापरिहारः, तत्पाठं पठन्निद्रां जह्यादित्यर्थः । अयं विशेषतो गृहिधर्मो भवतीत्येवमग्रेऽप्यन्वयः। तथा खस्मिन्-आत्मनि द्रव्यादेः-द्रव्यक्षेत्रकालभावानामुपयोजनम्-उपयोगकरणं, यथा-द्रव्यतः कोऽहं ? श्राद्धो|ऽन्यो वा, के मम गुरव इत्यादि,क्षेत्रता-कुत्र ? ग्रामे नगरे स्वगृहेऽन्यगृहे वा उपरि अधो वा वसामीति, कालतो रात्रिर्वा दिनं वेत्यादि, भावतः किंकुलः ? किंधर्मः, किंबतो वाऽस्मीत्यादिस्मरणं । अत्रायं विधिनिद्राच्छेदे-12 श्रावकेण तावत्वल्पनिद्रेण भाव्यं यथा पाश्चात्यरात्रौ स्वयमेवोत्थीयते, तथा सति ऐहिकामुष्मिककार्यसिद्ध्यादयोऽनेकगुणाः । न चेदेवं तदा पञ्चदशमुहर्ता रजनी, तस्यां जघन्यतोऽपि चतुर्दशे ब्राहये मुहर्ते नमस्कार स्मरन् उत्तिष्ठेत् , ततो द्रव्याशुपयोगं करोति, तथापि निद्रानुपरमे नासानिश्वासरोधं करोति, ततो विनिद्रः कायिकीचिन्तां करोति, कासितादिशब्दमपि उच्चवरेण न कुर्यात्, हिंसकजीवजागरणेन हिंसाचनर्थप्रवृत्तेः,
न हसाचनकाय उत्तिष्टश्च वहमाननासिकापक्षीयं पादं प्रथमं भूम्यां दद्यादिति नीतिः । अत्र निद्रात्यागसमये आत्यन्तिकतहहुमानकार्यभूतं मङ्गलार्थ नमस्कारं अव्यक्तवर्ण स्मरेदिति विशेषः, यदाहु:-"परमेट्टिचिंतणं माणसंमि
॥१२२॥
Jain Educatio
international
For Private Personal use only
www.jainelibrary.org