________________
सिज्जागएण कायव्वं । सुत्ताविणयपवित्ती, निवारिआ होइ एवं नु ॥१॥” अन्ये तु न सा काचिदवस्था यस्यां नमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः, एतन्मतव्यमाद्यपश्चाशकवृत्त्यादावुक्तं, श्राद्धदिनकृत्ये त्वेवमुक्तम्-"सिजाठाणं पमुत्तूणं, चिहिज्जा धरणीअले । भावबन्धुं जगन्नाहं, नमुक्कारं तओ पढे ॥१॥” यतिदिनचर्यायां चैवम् “जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई । परमिट्टिपरममंतं, भणंति सत्तट्ठवाराओ॥१॥" नमस्कारपरावर्तनविधिस्त्वेवं योगशास्त्रेऽष्टमप्रकाशे “अष्टपत्रे सिताम्भोजे, कर्णिकायां कृतस्थितिम् । आद्यं सताक्षरं मन्त्रं, पवित्रं चिन्तयेत्ततः॥ १॥ सिद्धादिकचतुष्कं च,
दिपत्रेषु यथाक्रमम् । चूलापादचतुष्कं च, विदिक्पत्रेषु चिन्तयेत् ॥ २ ॥ त्रिशुद्ध्या चिन्तयन्नस्य, शतमिष्टोत्तरं मुनिः । भुञानोऽपि लभेतैव, चतुर्थतपसः फलम् ॥३॥" मुख्यफलं तु स्वर्गापवर्गावेव, यतस्तत्रैव
"प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं खर्गापवर्गों तु, वदन्ति परमार्थतः ॥१॥” तथागणनाशक्ती करजापो नन्दावर्त्तशङ्खावादिरपि बहुफलः, उक्तंच-“करआवत्ते जो पंचमंगला साहुपडिमसंखाए। णववारा आवत्तइ, छलंति तं नो पिसायाई ॥१॥" बन्धनादिकष्टे तु विपरीतशङ्खावादिनाऽक्षरैः पदैर्वा विपरीतनमस्कारं लक्षादि जपेत् , सद्यः क्लेशनाशः स्यात् । यद्यपि मुख्यवृत्त्या निर्जरायै एव सम्यग्दृशां गणनमुचितं, तथापि तत्तद्रव्यक्षेत्रकालभावसामग्रीवशेनैहिकाद्यर्थमपि स्मरणं कदाचिदुपकारीति शास्त्रे उपदिष्टं दृश्यते, यतो योगशास्त्रे-"पीतं स्तम्भेऽरुणं वश्ये, क्षोभणे विद्रुमप्रभम् । कृष्णं विद्वेषणे ध्यायेत्, कर्मघाते
AAMSANGACASSAMASALANG
Jain Education
For Private & Personel Use Only
jainelibrary.org