________________
धर्म
॥ १२३ ॥
Jain Education Interna
शशिप्रभम् ॥ १ ॥” इति, करजापाद्यशक्तस्तु रत्नरुद्राक्षादिजपमालया खहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेर्वनुल्लङ्घनादिविधिना जपेत्, यतः - "अङ्गुल्यग्रेण यज्जसं, यज्जतं मेरुलङ्घने । व्यग्रचितेन यज्जतं, तत्प्रायोऽल्पफलं भवेत् ॥ १ ॥ सङ्कुलाद्विजने भव्यः, सशब्दान्मौनवान् शुभः । मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः ॥ २ ॥” श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तं-जापस्त्रिविधो- मानसो पांशुभाष्यभेदात्, तत्र मानसो मनोमात्रवृत्तिनिर्वृत्तः स्वसंवेद्यः, उपांशुस्तु परैरश्रूयमाणोऽन्तः सङ्कल्परूपः, यस्तु परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्यः, मानसस्य यत्नसाध्यत्वाद्भाष्यस्याधमसिद्धिफलत्वादुपांशोः साधारणत्वादिति । नमस्कारस्य पञ्चपदीं नवपद वाऽनानुपूर्वीमपि चित्तैकाग्र्यार्थं गणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावृत्त्यं (वय), स च प्रकारो योगशास्त्राष्टमप्रकाशाद् ज्ञेयः, तथा "मन्त्रः प्रणवपूर्वोऽयं, फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु, निर्वाणपदकाङ्क्षिभिः ॥ १ ॥” एवं च विधिना जापो विधेयः, जापादेश्च बहुफलत्वात्, यतः - “ पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ॥ १ ॥ ध्यानसिद्ध्यै च जिनजन्मभूम्यादिरूपं तीर्थ अन्यद्वा स्वास्थ्यहेतुं विविक्तस्थानाद्याश्रयेत् यदुक्तं ध्यानशतके - 'निचं चिअ जुवइपसूनपुंसगकुसीलवज्जिअं जइणो । ठाणं विअणं भणिअं, विसेसओ झाणकालंमि ॥ १ ॥ थिरकयजोगाणं पुण, मुणीण झाणेसु निचलमणाणं । गामंमि जणाइण्णे, सुष्णे रण्णे व न विसेसो ॥ २ ॥ तो जत्थ समाहाणं,
For Private & Personal Use Only
संग्रह.
॥ १२३ ॥
www.jainelibrary.org