________________
होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ॥३॥ कालोऽवि सुचिअ जहिं, जोगसमाहाणमुत्तमं लहइ । नउ दिवसनिसावेलाइ, नियमणं झाइणो भणिअं॥४॥” इत्यादि । नमस्कारश्चात्रामुत्र चात्यन्तगुणकृत्, यतो महानिशीथे "नासेइ चोरसावयविसहरजलजलणबंधणभयाइं। चिंतिजंतो रक्खसरणरायभयाई भावेणं ॥१॥" अन्यत्रापि “जाएवि जो पढिजइ, जेणं जायस्स होइ फलरिद्धी अवसाणेवि पढिजइ, जेण मओ सुग्गई जाइ॥ १ ॥ आवइहिंपि पढिजइ, जेण य लंघेइ आवयसयाई। रिद्धीएवि पढिजइ, जेण य सा जाइ वित्थारं ॥ २ ॥ नवकारइक्कअक्खर, पावं फेडेइ सत्तअयराई। पण्णासं च पएणं, पंचसयाइं समग्गेणं ॥३॥ जो गुणइ लक्खमेगं, पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोअं. सो बंधइ नत्थि संदेहो ॥४॥ अहेव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ । जो गुणइ अट्ठलक्खे, सो तइअभवे लहइ सिद्धिं ॥५॥” इति । द्रव्याद्युपयोजनमित्यत्रादिशब्दाद्धर्मजागर्याऽपि गृहीता भवति, सा चैवम्-"किं मे कडं ? किच्चमकिच्चसेसं ?, किं सक्कणिजं न समायरामि ?। किं मे परो पासइ ? किं च अप्पा, किंवाहं खलिअं न विवजयामि ॥१॥” इत्यादि । श्रूयते ह्यानन्दकामदेवाद्यैरप्येवं विहितेति । अथोत्तरार्द्धव्याख्या-'सामायिकादीत्यादि, सामायिकं-मुहर्स यावत्समभावरूपनवमव्रताराधनं प्रथमावश्यकं वा, आदि
शब्दात् षड्विधावश्यकप्रतिबद्धरात्रिकप्रतिक्रमणग्रहणं, तद्विधिरने वक्ष्यते, अत्र च पाण्मासिकतपःकायोत्स8|र्गेऽद्य का तिथि: ? किं वाहतां कल्याणकमित्यादि विमृश्य तद्दिनकर्त्तव्यं प्रत्याख्यानं चिन्तयित्वा खयं कुर्या
AAARISSASINHASRIAS
Jain Education in
For Private & Personel Use Only
Garjainelibrary.org