________________
ध. सं. २१
Jain Education Int
ताभ्यो दानं साधुदानतुल्यं ? उच्यते, निःसत्त्वत्वमसिद्धं ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्व (त्व) सम्भवः । यदाह - "ब्राह्मी सुन्दर्यार्या, राजिमती चन्दनागणधराऽन्या । अपि देवमनुजमहिता, विख्याता शीलसत्त्वाभ्याम् ॥ १ ॥” एवमन्पाखपि सीतादिसतीषु शीलसंरक्षणतन्महिमादर्शनराज्यलक्ष्मी पतिपुत्रभ्रातृप्रभृतित्यागपूर्वक परिव्रजनादि सत्त्वचेष्टितं प्रसिद्धमेव । ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते, नहि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद्वभाति, कथं स्त्रीशरीरवर्त्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवान्तः कोटाकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवात् मिथ्यात्वसहितपापकर्मसम्भवत्वकारणं, मोक्षकारणवैकल्यं तु तासु वक्तुमुचितं तच नास्ति, यतः "जानीते जिनवचनं, श्रद्धत्ते चरति चार्यिका सकलम् । नात्यास्त्यसंभवोऽस्या, नादृष्टविरोधगतिरस्ति ॥ १ ॥” इति । तत्सिद्धमेतत् - मुक्तिसाधनासु साध्वीषु साधुवद्धनवपनमुचितमिति । एतच्चाधिकं यत्-साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनं, खगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानं, खस्त्रीभिश्च तासां परिचर्याविधा ( प ) नं, खपुत्रिकाणां तत्संनिधौ धारणं, व्रतोद्यतानां खपुत्र्यादीनां प्रत्यर्पणं च । तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणं, सकृदन्यायप्रवृत्तौ शिक्षणं, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनं, उचितेन वस्तुनोपचारकरणं चेति ५ । श्रावकेषु स्वधनवपनं यथा-साधर्मिकत्वेन तेषां सङ्गमो महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? सा च खपुत्रपुत्र्या
For Private & Personal Use Only
jainelibrary.org