________________
धर्म
॥ १२० ॥
Jain Education
दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तं ततो जिनवचनबहुमानिना तल्लेखनीयं, वस्त्रादिभिरभ्यर्चनीयं च यदाह "न ते नरा दुर्गतिमाप्नुवन्ति, न सूकतां नैव जडखभावम् । न चान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥ १ ॥" जिनागमपाठकानां भक्तितः सन्माननं च यदाह - " पठति पाठ्यते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ " लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापनं, व्याख्यापनार्थ दानं, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति ३ । साधूनां च जिनवचनानुसारेण सम्यक्चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तार| यितुमुद्यतानामातीर्थकरगणधरेभ्य आ च तहिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनं, यथा उपयुज्यमानस्य चतुर्विधाहारभेषजवस्त्राश्रयादेर्दानं, नहि तदस्ति यद्रव्यक्षेत्रकाल भावापेक्षयाऽनुपकारकं नाम, तत्सर्वस्वस्यापि दानं, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनं, जिनप्रवचनप्रत्यनीकानां साधुधर्मनिन्दापरायणानां यथाशक्ति निवारणं, यदाह - "तम्हा सह सामत्थे, आणाभट्ठमि नो खलु उवेहा । अणुकूलेहिअरेहि अ, अणुसट्ठी होइ दायव्वा ॥ १ ॥” ४ । तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनं । ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना व मोक्षेऽनधिकारः, तत्कथमे
For Private & Personal Use Only
संग्रह
॥ १२० ॥
jainelibrary.org