________________
कुशास्त्रजनितसंस्कारविषसमुच्छेदनमत्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवचनाहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्मामाण्यादेव निश्चीयन्ते, यदूचुः स्तुतिं श्रीहेमसूरयः यदीयसम्यक्त्वबलात्प्रतीमो, भवादृशानां परमासभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥ १॥" जिनागमबहुमानिना च देवगुरुधदियोऽपि बहुमता भवन्ति, किश्च-केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते, यदाहुः “ओहे सुओवउत्तो, सुअनाणी जइहु गिण्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाण सुअंभवे इहरा ॥१॥” एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः, यदाहु:-"एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः ॥ १ ॥” यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनं, तथापि नान्यत्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण 8 श्रद्धातव्यं, यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति, इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते, यदिचेदं जिनवचनं नाभविष्यत्तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकारे भुवनमपतिष्यत्, यथा च-'हरीतकी भक्षयेदिरेककाम' इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते; तथाऽष्टाङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैदृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यं, जिनवचनं
Jain Education
For Private
Personel Use Only
Hrainelibrary.org