________________
संग्रह.
॥१२९॥
वरं । तओ भुवणनाहस्स, ण्हवेई भत्तिसंजुओ ॥१॥ घुसणं-कुङ्कुम, कर्पूरो-घनसारस्ताभ्यां मिश्रं, तुशब्दा-3 इत्सौषधिचन्दनादिपरिग्रहः” इति तद्वृत्तिः । लपनकाले च “बालत्तणंमि सामिअ !, सुमेरुसिहरंमि कणय-16
कलसेहिं । तिअसासुरेहि पहविओ, ते धन्ना जेहि दिट्ठोऽसी"त्यादि चिन्त्यं । पूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ सावधं वचस्त्याज्यमेव, अन्यथा नैषेधिकीकरणनैरर्थक्यापत्तिः, कण्डूयनाद्यपि हेयमेव, यतः
-"कायकण्डूअणं वजे, तहा खेलविगिंचणं । थुइथुत्तभणणं च(चेव), पूअंतो जगबंधुणो॥१॥"ततः सुयत्नेन वालककूर्चिकां व्यापाय्यकेनाङ्गरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदूज्वलेन तेन मुहुः मुहुः सर्वतः स्पृशेत्, एवमगरूक्षणद्वयेन सर्वप्रतिमा निर्जलीकार्याः, यत्र यत्र खल्पोऽपि जलक्लेदः तिष्ठति तत्र २ श्यामिका स्यादिति सा सर्वथा व्यपास्यते। नच पञ्चतीर्थीचतुर्विशतिपट्टकादौ मिथः स्लाबजलस्पर्शादिना दोष आशङ्कयो, यदाहु:-"रायप्पसेणइजे, सोहम्मे सूरिआभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥१॥ भिंगाइलोमहत्थयलूहणया धूवदहणमाईअं । पडिमाणं सकहाण य, पूआए इक्कयं भणिअं ॥२॥ निव्वुअजिणिंदसकहा, सग्गसमुग्गेसु तिमुवि लोएसु । अन्नोन्नं संलग्गा, पहवणजलाइहिं संपुट्ठा ॥३॥ पुव्वधरकालविहिआ, पडिमा दीसंति केसु वि पुरेसुं। वत्तक्खा १ खेत्तक्खा २ महक्खया ३ गंथदिट्ठा य॥४॥"
गंथदिवत्ति-ग्रन्थे-प्रतिष्ठाषोडशकादौ दृष्टा, तदुक्तं "व्यत्तयाख्या खल्वेका,क्षेत्राख्या चापरा महाख्या च। यस्तीदार्थकृद्यदा किल, तस्य तदाद्येति समयविदः॥१॥ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । सप्तत्य
॥१२९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org