________________
सवट्याईणं । आपरजओ । पायडिअपादिड कोड पंच जिण ॥ ३ ॥ उच्चोस
धिकशतस्य तु, चरमेह महाप्रतिष्ठेति ॥२॥” इत्थं च एकस्याहतः प्रतिमा व्यक्त्याख्या ?, एकत्र पट्टादौ चतुर्विशितिः प्रतिमाःक्षेत्राख्या २, एवं सप्ततिशतप्रतिमा महाख्या ३॥"मालाधराइआणवि,धु (ण्ह) वणजलाई फुसेइ जिणबिंबं । पुत्थयपत्ताईणवि, उवरुवरि फरिसणाईअं॥५॥ ता नजई नो दोसो, करणे चउवीसवयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाणत्ता ॥६॥" बृहद्भाष्येऽप्युक्तं "जिणरिद्धिदसणत्थं, एगं कारेइ कोइ भत्तिजुओ । पायडिअपाडिहरं, देवागमसोहिअंचेव ॥१॥ दसणनाणचरित्ताऽऽराहणकब्जे जिणत्तिअं कोई । परमिहिनमोकारं, उजमिङ कोइ पंच जिणा ॥२॥ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाओ, केई कारिंति चउवीसं ॥ ३ ॥ उक्कोस सत्तरिसयं, नरलोए विहरइत्ति भत्तीए । सत्तरिसयंपि कोई, बिंबाणं कारइ धणड्डो ॥ ४ ॥” तस्मात्रितीर्थीपश्चतीर्थीचतुर्विशतिपट्टादिकारणं न्याय्यमेव दृश्यते, तथा सति तत्प्रक्षालनाद्यपि निर्दोषमेव, अङ्गरूक्षणं हस्तादि च पृथक्भाजनस्थशुद्धजलेन क्षाल्यं, नतु प्रतिमाक्षालनजलेन, चन्दनादिवदिति जिनस्लपनविधिः । अथ |पूजाविधिः-पूजा चाङ्गाग्रभावभेदात्रिधा, तत्र लपनमङ्गपूजैव, ततः 'अति २ जानु ४ करां ६ सेषु
८, मूर्ध्नि ९ पूजां यथाक्रममित्युक्तेर्वक्ष्यमाणत्वात् मृष्ट्या नवाङ्गेषु कर्पूरकुङ्कमादिमिश्रगोशीर्षचन्दनादिना|ऽर्चयेत्, केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या, श्रीजिनप्रभसूरिकृतपूजाविधौ तु “सरससुरहिचंदणेणं देवस्स दाहिणजाणुदाहिणखंधनिडालवामखंधवामजाणुलक्खणेसु पंचसु हिअएहिं सह छसु
Jain Education
For Private & Personel Use Only
A
jainelibrary.org