________________
ROSAIRAS
संग्रह.
वा अंगेसु पूअं काऊण पञ्चग्गकुसुमेहिं गंधवासेहिं च पूएई” इत्युक्तं, ततः सद्वर्णैः सुगन्धिभिः सरसैरभूपतितैर्विकाशिभिरशटितदलैः प्रत्यग्रैश्च प्रकीर्णे नाप्रकारग्रथितैर्वा पुष्पैः पूजयेत्, पुष्पाणि च यथोक्तान्येव ग्राह्याणि, यतः "न शुष्कैः पूजयेद्देवं, कुसुमैन महीगतः। न विशीर्णदलैः स्पृष्टै शुभै विकाशिभिः ॥१॥ कीटकोशापविद्धानि, शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन, वासितं यदशोभितम् ॥२॥ पूतिगन्धीन्यगन्धीनि , अम्लगन्धानि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥ ३ ॥" सति च सामर्थे रत्नसुवर्णमुक्ताभरणरौप्यसौवर्णपुष्पादिभिश्चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैश्चाप्यलकर्याद, एवं चान्येषामपि भाववृद्धयादिः स्यात्, यतः “पवरेहिं साहणेहिं, पायं भावोवि जायए पवरो । नय अन्नो उवओगो, एएसि
सयाण लट्ठयरो॥१॥"त्ति । श्राविधिवृत्तौ तु 'ग्रन्थिम १ वेष्टन २ पूरिम ३ सङ्घातिम ४ रूपचतुर्विधप्रधा8 नाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचम्पकादिविशिष्टपुष्पैर्माला १ मुकुट २ शिरस्क ३ पुष्पगृ
हादि विरचयेदितिविशेषः । चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकतातिरेकश्च स्यात्, तथैव द्रष्टणां प्रमोवृद्ध्यादिसंभवात्, अन्योऽप्यङ्गपूजाप्रकारः कुसुमाञ्जलिमोचनपञ्चामृतप्रक्षालनशुद्धोदकधाराप्रदानकुङ्कुमकर्पूरादिमिश्रचन्दनविलेपनाङ्गीविधानगौरोचनमृगमदादिमयतिलकपत्रभङ्गयादिकरणप्रमुखो भक्तिचैत्यप्रतिमापूजाधिकारे वक्ष्यमाणो यथाखं ज्ञेयः । तथा जिनस्य हस्ते सौवर्णबीजपूरनालिकेरपूगीफलनागवल्लीदलनाणकमुद्रिकादिमोचनं कृष्णागुर्वादिधूपोत्क्षेपसुगन्धवासप्रक्षेपाद्यपि
IASSA OPAS
॥१३०॥
Jain Education
For Private & Personal use only
M
ainelibrary.org
त