________________
दित्यागेनैकाग्रचित्तता, उक्तंच-"मनोवाकायवस्त्रोवीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअईहत्पूजनक्षणे ॥१॥" एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये "आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्व
दक्षिणाम् । यत्नपूर्व प्रविश्यान्तर्दक्षिणेनाङ्गिणा ततः॥२॥ सुगन्धिमधुरैव्यैः, प्राशुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् ॥३॥” इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्त(विरच)नादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीनः पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनादा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतभालकण्ठहृदुदरतिलको रचितकर्णि
काङ्गदहस्तकङ्कणादिभूषणश्चन्दनचर्चितधूपितहस्तद्वयो लोमहस्तकेन श्रीजिनाङ्गान्निर्माल्यमपनयेत्, निर्माल्यं दीच-"भोगविण8 व्वं, निम्मल्लंबिंति गीअत्थ"त्ति बृहद्भाष्यवचनात्, 'यजिनबिम्बारोपितं सद्विच्छायीभूतं
विगन्धं जातं, दृश्यमानं च निःश्रीकं न भव्यजनमनाप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुता' इति सङ्घाचार8|वृत्त्युक्तेश्च भोगविनष्टमेव, नतु विचारसारप्रकरणोक्तप्रकारेण दौकिताक्षतादेर्निमाल्यत्वमुचितं, शास्त्रान्तरे
तथाऽदृश्यमानत्वाद् , अक्षोदक्षमत्वाच, तत्त्वं पुनः केवलिगम्यं । वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेः पृथग् पृथम् जनानाक्रम्यशुचिस्थाने त्यज्यते, एवमाशातनापि न स्यात्, स्नात्रजलमपि तथैव । ततः सम्यग् श्रीजिनप्रतिमाः प्रमाप उच्चैःस्थाने भोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च करयुगधृतशुचिकलशादिनाऽभिषिञ्चेत्, जलं च पूर्व घुमृणाहुन्मिश्रं कार्य, यतो दिनकृत्ये “धुसिणकप्पूरमीसं तु, काउं गंधोद्गं
2-%A5%25
Jain Education
For Private Personel Use Only