SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ दित्यागेनैकाग्रचित्तता, उक्तंच-"मनोवाकायवस्त्रोवीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअईहत्पूजनक्षणे ॥१॥" एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये "आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्व दक्षिणाम् । यत्नपूर्व प्रविश्यान्तर्दक्षिणेनाङ्गिणा ततः॥२॥ सुगन्धिमधुरैव्यैः, प्राशुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् ॥३॥” इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्त(विरच)नादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीनः पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनादा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतभालकण्ठहृदुदरतिलको रचितकर्णि काङ्गदहस्तकङ्कणादिभूषणश्चन्दनचर्चितधूपितहस्तद्वयो लोमहस्तकेन श्रीजिनाङ्गान्निर्माल्यमपनयेत्, निर्माल्यं दीच-"भोगविण8 व्वं, निम्मल्लंबिंति गीअत्थ"त्ति बृहद्भाष्यवचनात्, 'यजिनबिम्बारोपितं सद्विच्छायीभूतं विगन्धं जातं, दृश्यमानं च निःश्रीकं न भव्यजनमनाप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुता' इति सङ्घाचार8|वृत्त्युक्तेश्च भोगविनष्टमेव, नतु विचारसारप्रकरणोक्तप्रकारेण दौकिताक्षतादेर्निमाल्यत्वमुचितं, शास्त्रान्तरे तथाऽदृश्यमानत्वाद् , अक्षोदक्षमत्वाच, तत्त्वं पुनः केवलिगम्यं । वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेः पृथग् पृथम् जनानाक्रम्यशुचिस्थाने त्यज्यते, एवमाशातनापि न स्यात्, स्नात्रजलमपि तथैव । ततः सम्यग् श्रीजिनप्रतिमाः प्रमाप उच्चैःस्थाने भोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च करयुगधृतशुचिकलशादिनाऽभिषिञ्चेत्, जलं च पूर्व घुमृणाहुन्मिश्रं कार्य, यतो दिनकृत्ये “धुसिणकप्पूरमीसं तु, काउं गंधोद्गं 2-%A5%25 Jain Education For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy