________________
संग्रह.
॥१४३॥
SCRECASSADOSAROKS
४९ अनुत्तरोपपातिनः५ लोकान्तिका ९किल्बिषिकाः ३ भरतैरावतवैताब्यदशकस्थाः 'अन्ने १ पाणे २ सयणे ३,
वत्थे ४ लेणे अ५ पुप्फ ६ फल ७ पुवा८। बहुफल ९ अविवत्तिजुआ १०, जंभगा दसविहा हुंति ॥१॥त्ति,
जृम्भकाः १० परमाधार्मिकाः १५, सर्वे पर्याप्तापर्याप्त भेदात् १९८ देवभेदाः । सर्वे मिलिता ५६३ जीवभेदाः। ४ अभिहयेत्यादि १० पदगुणिताः ५६३०, रागद्वेषगुणिता ११२६०, योगत्रयगुणिताः ३३७८०, कृतकारितानुमति-18
भिगुणिताः १०१३४०, एते च कालत्रयगुणिताः ३०४०२०, तेर्हत्सिद्धसाधुदेवगुर्वात्मसाक्षिभिर्गुणिताः |१८२४१२० जाताः । एतदर्थाभिधायिन्यो गाथा यथा-"चउदसपय १ अडचत्ता २ तिगहिअतिसया ३ सयं च अडनउअं४। चउगइ दसगुण मिच्छा, पणसहसा छसयतीसा य॥१॥ नेरइआ सत्तविहा, पजअपज्जत्तणेण चउदसहा । अडचत्ताइंसंखा, तिरिनरदेवाण पुण एवं ॥२॥ भूदग्गिवाउणंता, वीसं सेसतरु विगल अट्ठव । गम्भेअरपज्जेअर, जल १ थल २ नह ३ उर ४ भुआ ५ वीसं ॥ ३ ॥ पनरस १ तीस २छपन्ना ३, कम्माकम्मा २ तहंतरद्दीवा ३ । गम्भयपज्जअपज्जा, मुच्छय अपजा तिसय तिन्नि ॥४॥ भवणा परमा जंभय वणयर दस पनर दस य सोलसगं । चरथिरजोइसदसगं, किब्विसितिअ नव य लोगंता ॥५॥ कप्पा गेविजणुत्तर, बारस नव पण पजत्त अपजत्ता । अडनउअसयं अभियवत्तिअमाईहिं दसगुणिआ ॥६॥ एवंच-"अभिहयपयाइदसगुण, पणसहसा छसयतीसया भेया । ते रागदोसदुगुणा, इक्कारस दो सया सट्ठी ॥ ७ ॥ मणवयकाए गुणिआ, तित्तीससहस्स सत्तसयसीआ । कारणकरणाणुमई, लक्खसह
की ॥१४३॥
Jain Education in
For Private & Personal Use Only
D
ainelibrary.org