________________
Jain Education
ताडिताः उत्क्षिप्य क्षिप्ता वा, 'वर्त्तिताः' पुञ्जीकृताः धूल्यादिना वा स्थगिता: 'श्लेषिता:' भूम्यादौ लगिताः ईषत् पिष्टा वा 'सङ्घातिताः' मिथो गात्रैः पिण्डीकृताः 'सङ्घट्टिताः' मनाक् स्पृष्टाः, 'परितापिताः' सर्वतः पीडिताः 'क्लामिताः' ग्लानिं प्रापिताः मारणान्तिकसमुद्घातं नीता इत्यर्थः । 'अवद्राविता' उत्रासिताः 'स्थानात् स्थानं सङ्क्रामिता' खस्थानात्परस्थानं नीताः 'जीविताद्व्यपरोपिताः' मारिता इत्यर्थः । संपत् ७ । 'तस्स'त्ति अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छामि दुक्कडं ति मिथ्या मे दुष्कृतं एतदुष्कृतं मिथ्या - निष्फलं मे भवत्वित्यर्थः । अस्य चैतन्निरुक्तं 'मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मिति य मेराइ ठिओ, दुत्ति दुर्गुछामि अप्पानं ॥ १ ॥ कन्ति कडं मे पावं, उत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुकडपयक्खरत्थो समासेणं ॥ २ ॥ संपत् ८ । सम्यगमिध्यादुष्कृतकर्त्तुस्तत्क्षणादशेषमपि कर्म क्षीयते । अत्र चत्रिषष्ट्यधिकपञ्चशतीमितानां जीवानामेवं मिथ्यादुष्कृतं दीयते, तद्भेदाश्च अष्टादश लक्षा चतुर्विंशतिसहस्राः एकं शतं विंशतिश्च १८२४१२० भवन्ति, तद्यथा-सप्तनरकभवाः पर्याप्तापर्याप्तभेदेन १४, भूजलज्वलनवाय्वनन्तवनस्पतयः पर्याप्ता पर्याप्तसूक्ष्मवादरभेदैः २०, प्रत्येक वनस्पतिर्द्वित्रिचतुरिन्द्रियाश्च पर्याप्ता अपर्याप्ताश्चेति ८, जलस्थलखचरा उरोभुजपरिसर्पाश्च संज्ञयसंज्ञिपर्याप्तापर्याप्तभेदात् २०, एवं तिर्यगभेदाः ४८ ॥ कर्मभुवः १५ अकर्मभुवः ३० अन्तरदीपाः ५६ एवं १०१, एषां गर्भजानां पर्याप्तापर्याप्ततया २०२, संमूर्छजत्वेन पुनः ३०३ मनुष्य भेदाः । भवनपतयो १० व्यन्तराः १६ चरस्थिरभेदभिन्नज्योतिष्काः १० कल्पभवाः १२ ग्रैवेयकगाः
For Private & Personal Use Only
jainelibrary.org