________________
॥४७॥
RSSROSAROSASSACHCS
शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥१॥” अभ्युपेतसम्यक्त्व इत्यत्राभ्युपेताणुव्रतोऽपीति व्याख्यालेश 8| संग्रह. इति । तच्चेहाधिकृतं, भावस्यैव मुख्यत्वात्, भावभावकोऽपि दर्शनव्रतोत्तरगुणश्रावकभेदात्रिविधः, तद्विस्तरस्तु व्रतभङ्गाधिकारे दर्शयिष्यते, आगमे चान्यथाऽपि श्रावकभेदाः श्रूयन्ते, तथाच स्थानाङ्गसूत्रम् “चउव्विहा समणोवासगा पण्णत्ता, तंजहा-अम्मापिइसमाणे, भाइसमाणे, मित्तसमाणे, सवत्तिसमाणे, अहवा चउब्विहा समणोवासगा पण्णत्ता, तंजहा-आयंससमाणे, पडागसमाणे, खाणुसमाणे, खरंटमाणे" इति परमेते साधूनाश्रित्य द्रष्टव्या इति न पार्थक्यशङ्कालेशः । एषामपि नामश्रावकादिष्ववतारणविचारे व्यवहारनयमते भावनावका एवैते, श्रावकपदव्युत्पत्तिनिमित्तमात्रयोगेन तथाव्यवह्रियमाणत्वात, निश्चयनयमते पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिपायौ द्रव्यश्रावको, शेषास्तु भावश्रावकाः । यतस्तेषां स्वरूपमेवमागमे व्याख्यायते "चिंतिजइ कजाइं, न दिट्ठखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सद्धो॥१॥ हिअए ससिणेहो चिअ, मुणीण मंदायरो विणयकम्मे । भाइसमो साहणं, पराभवे होइ सुसहाओ॥२॥ मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ अन्भहिअं॥॥ थद्धो छिद्दप्पेही, पमायखलिआणि निचमुच्चरइ । सो सवत्तिकप्पो, साहुजणं
॥४७॥ तणसमं गणइ ॥४॥” तथा द्वितीयचतुष्के "गुरुभणिओ सुत्तत्थो, बिंबिजइ अवितहो मणे जस्स । सो आयंससमाणो, सुसावओ वनिओ समए ॥२॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेणं । अविणि
Jain Education Intel
For Private & Personal Use Only
ainelibrary.org