________________
PORDER
जीवः करोति मिथ्यात्वाविरतिकषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निवर्तयति, एतेन कपिलकल्पनाप्रतिक्षेपः ३, 'कयमिति' कृतं कर्म च वेद्यते 'सव्वं पएसतया भुजईत्तिवचनादनेन सर्वथाऽभोक्तजीववादी दुर्नयो निराकृतः ४, 'अस्थि निव्वाणं ति अस्य च जीवस्यास्ति विद्यते निर्वाणं मोक्षः, सच जीवस्य रागद्वेषमदमोहजन्मजरारोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावद् एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्यादि सङ्गिरमाणाः सौगतविशेषाः व्युदस्ताः, ते च प्रदीपस्येवास्य सर्वथा ध्वंस एवं निर्वाणमाहुस्तथा च तद्वचः “दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिविदिशं न काश्चित्लेहक्षयात् केवलमेति शान्तिम् ॥शा" इति जीवः (वाभावः), तच्चायुक्तं, दीक्षादिप्रयासवैयात, प्रदीपदृष्टान्तस्याप्यसिद्धत्वादि(त्यादि)युक्तिविस्तरस्त ग्रन्थान्तरादवसेयः ५, “अस्थि अ मोक्खोवाओ'त्ति मोक्षस्य निर्वृतेरुपायः सम्यक्साधनं विद्यते सम्यग्ज्ञानदर्शनचारित्राणां मुक्तिसाधकतया घटमानत्वात्, अनेनापि मोक्षोपायाभावप्रतिपादकदुर्नयतिरस्कारः कृतः ६, एतान्यात्मास्तित्वादीनि षट् सम्यक्त्वस्य स्थानानि, सम्यक्त्वमेषु सत्खेव भवतीतिभावः । एषां च भेदानां यथासंभवं ज्ञानश्रद्धाचरणविधया सम्यक्त्वमु(उ)पयोगित्वमिति ध्येयम् । इत्थं च देवादितत्त्वश्रद्धानविकलत्वे तथाविधाजीविकादिहेतोः श्रावकाकारधरणे द्रव्यश्रावकत्वमेव च पर्यवसन्नं, भावश्रावकत्वं तु यथोक्तविधिप्रतिपन्नसम्यक्त्वादियतिभ्यः सकाशान्नित्यं धर्मश्रवणादेव, यदुक्तं आवश्यकवृत्तौ-"यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् ।
Jan Education in
For Private
Personel Use Only