SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ACCASSESASARASASTE च्छिअगुरुवयणो, सो होइ पडाइआतुल्लो ॥६॥ पडिवन्नमसग्गाहो, न मुणइ गीअत्थसमणुसहोवि । खाणुसमाणो एसो, अप्पउसी मुणिजणे नवरं ॥७॥ उम्मग्गदेसओ णिण्हवोऽसि मूढोऽसि मन्दधम्मोऽसि । इ8 सम्मंपि कहतं, खरंटए सो खरंटसमो॥८॥ जह सिढिलमसुइव्वं, लुप्पंतंपि हु नरं खरंटेइ । एवमणुसासगंपिहु, दूसंतो भन्नइ खरंटो॥९॥ निच्छयओ मिच्छत्ती, खरंदतुल्लो सवत्तितुल्लोवि । ववहारओ उ सड्डा, जयंति जंजिणगिहाईसुं॥१०॥” इत्यलं प्रसङ्गेन । अत्रोपयोगित्वात् पूर्वसूरिप्रणीतानि भावश्रावकस्य लिङ्गानि धर्मरत्नप्रकरणे यथोपदिष्टानि तथोपदयन्ते । तथाहि-"कयवयकम्मो १ तह सीलवं च २ गुणवं च ३ उज्जुववहारी ४। गुरुसुस्सूसो ५ पवयणकुसलो ६ खलु सावगो भावे ॥१॥" कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं येन स कृतव्रतकर्मा १, अथैनमेव सप्रभेदमाह-"तत्थायण्णण १ जाणण २ गिण्हण३ पडिसेवणेसु ४ उजुत्तो। कयवयकम्मो चउहा, भावत्थो तस्सिमो होइ॥२॥” तत्राकर्णनं विनयबहुमानाभ्यां व्रतस्य श्रवणं १, ज्ञानं व्रतभङ्गभेदातिचाराणां सम्यगवबोधः २, ग्रहणं गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः३, आसेवनं सम्यक्पालनं ४॥अथ शीलवत्स्वरूपं द्वितीयलक्षणं यथा “आययणं खु निसेवइ १, वजह परगेहपविसणमकज्जे २। निचमणुब्भडवेसो ३, न भणइ सविआरवयणाई ४॥३॥ परिहरइ बालकीलं ५, साहइ कजाइँ महुरनीईए ६। इअ छव्विहसीलजुओ, विन्नेओ सीलवंतोऽत्थ ४॥४॥" आयतनं धर्मिजनमीलनस्थानम्, उक्तंच-"जत्थ साहम्मिआ बहवे, सीलवंता बहुस्सुआ। Jan Education For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy