SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥४८॥ भनिवेसो ४, वह निसामेहि ॥५॥ RSSROSAGARMANAS चरित्तायारसंपन्ना, आययणं तं विआणाहि ॥१॥” तत्सेवते भावश्रावको नत्वनायतनमितिभावः । शेषपदानि सुगमानि, बालक्रीडां द्यूतादिकं ५, मधुरनीत्या सामवचनेन स्वकार्य साधयति, न तु परुषवचनेनेति षट्र शीलानि ६। अधुना तृतीयं भावभावकलक्षणं गुणवत्खरूपं यथा-"जइवि गुणा बहुरूवा, तहावि पंचहिँ गुणहिँ गुणवंता । इअ मुणिवरेहिं भणिओ, सरूवमेसिं निसामेहि ॥५॥ सज्झाए १ करणंमि अ २, विणयंमि अ३ निच्चमेव उज्जुत्तो। सव्वत्थऽणभिनिवेसो ४, वहइ रुइं सुट्ठ जिणवयणे ५॥६॥” स्वाध्याये पञ्चविधे १, करणे तपोनियमवन्दनाद्यनुष्ठाने २, विनये गुर्वाद्यभ्युत्थानादिरूपे, नित्यमुद्युक्तः प्रयत्नवान् भवति ३, सर्वत्र प्रयोजनेषु अनभिनिवेशः प्रज्ञापनीयो भवति ४, तथा वहति धारयति, रुचिमिच्छां श्रद्धानमित्यर्थः । सुठु बाढं जिनवचने ५, इति पञ्च गुणाः । अधुना ऋजुव्यवहारीति चतुर्थ भावभावकलक्षणं यथा-"उजुववहारो चउहा, जहत्थभणणं १ अवंचिगा किरिआ । हुतावायपगासण ३, मित्तीभावो अ सब्भावा ४॥१॥" ऋजु प्रगुणं व्यवहरणं ऋजुव्यवहारः, स चतुर्दा-यथार्थभणनमविसंवादिवचनं १, अवञ्चिका परावञ्चनहेतुक्रिया मनोवाक्कायव्यापाररूपा २, 'हुंतावायपगासण'त्ति 'हंतत्ति प्राकृतशैल्या भाविनोऽशुद्धव्यवहारकृतो येऽपायास्तेषां प्रकाशनं प्रकटनं करोति, 'भद्र मा कृथाः पापानि चौर्यादीनि, इह परत्र चानर्थकारीणि" इत्याश्रितं शिक्षयति ३, मैत्रीभावः सद्भावान्निष्कपटतया ४॥ साम्प्रतं गुरुशुश्रूषक इति पञ्चमं लक्षणं यथा “सेवाइ १ कारणेण य २, संपायण ३ भावओ गुरुज सर्वत्र प्रयोजनमवन्दनायनुष्ठाने WH|४८॥ Jain Education in For Private & Personel Use Only mainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy