________________
धर्म
॥ २९८ ॥
Jain Education
तिस्तवकथनेन दर्शनाचारस्य, अतिचारालोचनप्रत्येकक्षमणकवृहल्लघुपाक्षिकसूत्रकथन समातिपाक्षिकक्षमणकादिभिश्चारित्राचारस्य, चतुर्थतपःप्रभृतिद्वादशलोगस्सकायोत्सर्गादिद्भिर्वाह्याभ्यन्तरतपआचारस्य, सर्वैरप्येतैः सम्यगाराधितैर्वीर्याचारस्य शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरपि सम्भाव्यं इति पाक्षिकप्रतिक्रमणक्रमः । चातुर्मासिकसांवत्सरिकयोरपि क्रम एष एव । नवरं नाम्नि विशेषः । कायोत्सर्गेऽपि चातुर्मासिकप्रतिक्रमणे विंशतिचतुर्विंशतिस्तवचिन्तनं, सांवत्सरिकप्रतिक्रमणे च चत्वारिंशचतुर्विंशतिस्तवास्तदन्ते एको नमस्कारश्च चिन्त्यते, क्षमणकेच 'चन्हं मासाणं, अट्टहं पक्खाणं, इगसयवीसराइंदिआणं' । तथा 'बारसहं मासाणं, चउवीसण्हं पक्खाणं, तिन्निसयसहिराइदिआण' मित्यादि वक्तव्यं । साधवश्च पाक्षिकचातुर्मासिकयोः पञ्च सांवत्सरिके च सप्त गुर्वाद्याः क्षम्याः, यदि द्वौ शेषौ तिष्ठतः इति चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः । एतद्विधिसंवादिन्यश्चेमाः पूर्वाचार्यप्रणीता गाथाः - “पंचविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिकमणं सह गुरुणा, गुरुविरहे कुणइ इक्कोवि ॥ १ ॥ वंदित्तु चेइआई, दाउँ चउराइए खमासमणे । भूनिहिअसिरो सयलाइआरमिच्छाकडं देई ॥ २ ॥ सामाइअपुव्वमिच्छामिठाउं काउस्सग्गमिचाइ । सुत्तं भणिअ पलंबिअभुअकुप्परधरिअप हिरणओ ॥३॥ घोडगमाइअदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहिअहो जाणुद्धं चउरंगुलहविअक डिपट्टी ॥ ४ ॥ तत्थ य घरेइ हिअए, जहक्कमं दिणकए अ अइआरे । पारेतु णमोक्कारेण पढइ चडवीसथयदंड ॥ ५ ॥ संडासगे पम
For Private & Personal Use Only
संग्रह
॥२१८॥
jainelibrary.org