SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २९८ ॥ Jain Education तिस्तवकथनेन दर्शनाचारस्य, अतिचारालोचनप्रत्येकक्षमणकवृहल्लघुपाक्षिकसूत्रकथन समातिपाक्षिकक्षमणकादिभिश्चारित्राचारस्य, चतुर्थतपःप्रभृतिद्वादशलोगस्सकायोत्सर्गादिद्भिर्वाह्याभ्यन्तरतपआचारस्य, सर्वैरप्येतैः सम्यगाराधितैर्वीर्याचारस्य शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरपि सम्भाव्यं इति पाक्षिकप्रतिक्रमणक्रमः । चातुर्मासिकसांवत्सरिकयोरपि क्रम एष एव । नवरं नाम्नि विशेषः । कायोत्सर्गेऽपि चातुर्मासिकप्रतिक्रमणे विंशतिचतुर्विंशतिस्तवचिन्तनं, सांवत्सरिकप्रतिक्रमणे च चत्वारिंशचतुर्विंशतिस्तवास्तदन्ते एको नमस्कारश्च चिन्त्यते, क्षमणकेच 'चन्हं मासाणं, अट्टहं पक्खाणं, इगसयवीसराइंदिआणं' । तथा 'बारसहं मासाणं, चउवीसण्हं पक्खाणं, तिन्निसयसहिराइदिआण' मित्यादि वक्तव्यं । साधवश्च पाक्षिकचातुर्मासिकयोः पञ्च सांवत्सरिके च सप्त गुर्वाद्याः क्षम्याः, यदि द्वौ शेषौ तिष्ठतः इति चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः । एतद्विधिसंवादिन्यश्चेमाः पूर्वाचार्यप्रणीता गाथाः - “पंचविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिकमणं सह गुरुणा, गुरुविरहे कुणइ इक्कोवि ॥ १ ॥ वंदित्तु चेइआई, दाउँ चउराइए खमासमणे । भूनिहिअसिरो सयलाइआरमिच्छाकडं देई ॥ २ ॥ सामाइअपुव्वमिच्छामिठाउं काउस्सग्गमिचाइ । सुत्तं भणिअ पलंबिअभुअकुप्परधरिअप हिरणओ ॥३॥ घोडगमाइअदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहिअहो जाणुद्धं चउरंगुलहविअक डिपट्टी ॥ ४ ॥ तत्थ य घरेइ हिअए, जहक्कमं दिणकए अ अइआरे । पारेतु णमोक्कारेण पढइ चडवीसथयदंड ॥ ५ ॥ संडासगे पम For Private & Personal Use Only संग्रह ॥२१८॥ jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy