________________
SAMLENGACASSAX
त्वारि पाक्षिकक्षमणानि कुर्वन्ति । तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते यदुत
अखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमेवोपस्थित, एवं पाक्षिकं विनयोपचारं 'इच्छामि खमासमणो दपि च में' इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति । ततो द्वितीये क्षमणके चैत्य-18
साधुवन्दनं निवेदयितुकाम 'इच्छामि खमासमणो पुब्धि' इत्यादि भणति । तदनु तृतीये आत्मानं गुरून् निवेदयितुं 'इच्छामि खमासमणो! अब्भुडिओऽहं तुन्भण्हमित्यादि भणति । चतुर्थे तु यच्छिक्षां ग्राहितस्तमनुग्रहं बहुमन्यमानः 'इच्छामि खमासमणो! अहमवि पुव्वाई' मित्यादि वक्ति । एतेषां चतुर्णा पाक्षिकक्षमणकानां प्रत्येकमन्ते 'तुम्भेहिं समं १, अहमवि वंदामि चेइआई २, आयरिअसंतिअं ३, नित्थारपारगा होह इति ४,' श्रीगुरूक्तौ शिष्य 'इच्छन्ति भणति । श्रावकाः पुनरेकैकनमस्कारं पठन्ति । तत 'इच्छामो अणु-/ सहिति भणित्वा वन्दनदैवसिकक्षमणकवन्दनादि दैवसिकप्रतिक्रमणं कुर्यात् । श्रुतदेवतायाः पाक्षिकसूत्रान्ते स्मृतत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवतायाः कायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तर्गतत्वेन तत्वतो भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्ह त्वात् | कायोत्सर्गः साक्षात् क्रियते । स्तवस्थाने च मङ्गलार्थमजितशान्तिस्तवपाठ इति । अत्रापि पाक्षिकप्रतिक्रमणे पश्चविधाचारविशुद्धिस्तत्तत्सूत्रानुसारेण खयमभ्यूह्या । सा चैवं सम्भाव्यते-ज्ञानादिगुणवत्प्रतिपत्तिरूपत्वाद्वन्दनकानि सम्बुद्धक्षमणानि च ज्ञानाचारस्य, द्वादशलोगस्सकायोत्सर्गानन्तरं प्रकटचतुर्विश
Jain Education
For Private & Personel Use Only
(Amjainelibrary.org