________________
धर्म
॥ २१७ ॥
Jain Education
5
ओमि प्रत्येकखामणेणं अग्भितरपक्खिअं खामेडंति' (भगति) इतरे च भणन्ति 'अहमवि खामेमि तुम्भे' ततो वृद्ध इतरे चेति उभयेऽपि भणन्ति 'पंनरसहं दिवसाणं पन्नरसहं राईणं भण्यां भास्यां मिच्छामि दुक्कडं ततो वन्दनकदानपूर्व 'देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन् ! पक्खिअं पडिक्कमा वेह ?' गुरुर्भणति 'सम्मं पडिक्कमह' तत 'इच्छन्ति कथनपूर्व सामायिकसूत्रं 'इच्छामि पडिक्कमिडं जो मे पक्खिओ' इत्यादि भणित्वा क्षमाश्रमणपूर्व 'इच्छाकारेण संदिसह भगवन् ! पक्खिअसुत्तं कडेमित्ति उक्त्वा गुरुस्तदादिष्टोऽन्यो वा साधुः सावधानमना व्यक्ताक्षरं नमस्कारत्रिकपूर्व पाक्षिकसूत्रं कथयति, इतरे च क्षमाश्रमणपूर्व 'संभलेमित्ति भणित्वा यथाशक्ति कायोत्सर्गादौ स्थित्वा शृण्वन्ति । पाक्षिकसूत्र भणनानन्तरं 'सुअदेवया भगवई' इति स्तुतिं भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठित्वोत्थाय च तच्छेषं कथयित्वा 'करेमि भंते! सामाइअ'मित्यादि सूत्रत्रयं पठित्वा च प्रतिक्रमणेनाशुद्धानामतीचाराणां विशुद्ध्यर्थं द्वादशचतुर्वि शतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । ततो मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनकं दत्त्वा क्षमाश्रमणपूर्व 'इच्छाकारेण संदिसह भगवन् ! अहिओमि समाप्तखामणेणं अभिंतरपक्खिअं खामेउ' मित्यादि भ णित्वा क्षमणकं विधत्ते । अत्र पूर्व सामान्यतो विशेषतश्च पाक्षिकापराधे क्षमितेऽपि कायोत्सर्गे स्थितानां शुभैकाग्रभावमुपगतानां किञ्चिदपराधपदं स्मृतं भवेत्तस्य क्षमणनिमित्तं पुनरपि क्षमणकरणं युक्तमेव । तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पाखीखामणां खामुं ? इच्छं' ततः साधवः चतुर्भिः क्षमाश्रमणैः च
For Private & Personal Use Only
संग्रह -
॥ २१७ ॥
jainelibrary.org