________________
अन्भुडिओमि संवुद्धाखामणेणं अभितरपक्खिअं खामे' इति भणित्वा 'इच्छं खामेमि पक्खि पन्नरसण्हं दिवसाणं, पन्नरसण्हं राईणं, जं किंचि अप्पत्ति मित्यादिना गुरुभिः स्थापनाचार्ये क्षमिते शिष्यः श्राद्धो वा श्रीगुर्वादीन् क्षमयति त्रीन् पञ्च वा, यदि द्वौ शेषौ, तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पक्खिअं आलोएमि? इच्छं आलोएमि, जो मे पक्खिओ' इत्यादि सूत्रं भणिवा संक्षेपेण विस्तरेण वा पाक्षिकानतीचारानालोच्य 'सव्वस्सवि पक्खिों इत्यादिभणिते गुरुराह-'पडिक्कमहं तत 'इच्छंति भणित्वा 'चउत्थेण'मित्यादिना गुरुदत्तमुपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते । ततो वन्दनकदानपुरस्सरं प्रत्येकक्षमणकानि विधातुं गुरुरन्यो वा ज्येष्ठः पूर्वमुत्थायोद्धस्थित एव भणति-'देवसिअं आलोइअ पडिकंता,
इच्छाकारेण संदिसह भगवन् ! अन्धुडिओऽहं अभितरपक्खिों खामेउं, 'इच्छं' इच्छकारि अमुकतपोधन ! PHONESH
स भणति 'मत्थएण वंदामि क्षमाश्रमणपूर्व । गुरुराह-'अन्भुट्टिओमि पत्तेअखामणेणं अभितरपक्खिअं खामे' सोऽपि 'अहमवि खामेमि तुन्भेत्ति भणित्वा भूमिनिहितशिराः पुनर्भणति 'इच्छं खामेमि पक्खि, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईण' मित्यादि गुरुस्तु पन्नरसण्हमित्यादि 'उच्चासणे समासणे' इतिपवयवज त भणति, एवं सर्वेऽपि साधवः परस्परं क्षमयन्ति, लघुवाचनाचार्येण सह प्रतिक्रामतां साधूनां ज्येष्ठः प्रथम स्थापनाचार्य क्षमयति, ततः सर्वेऽपि यथारत्नाधिकं, गुर्वभावे सामान्यसाधवः प्रथम स्थापनाचार्य क्षमयन्ति,
यावही शेषी, एवं श्रावका अपि, परं वृद्धश्रावकोऽमुकप्रमुखसमस्तश्रावको वांदुं वांहूँ इति भणित्वा 'अन्भुघ. सं. ३७४
MOREGCLCROCOCALSCREGUSICALCCC
Jain Education in
DL
For Private Personal use only
SAMjainelibrary.org