________________
सिद्धान्तोक्तं संगच्छते, अन्यथा श्रेणिककृष्णादीनामपि तदसंभवेन लक्षणव्याघातसंभवात् । तदुक्तं विशिकायां श्रीहरिभद्राचार्यैः-णिच्छयसम्मत्तं वाहिगिच सुत्तभणिअनिउणरूवं तु । एवंविहो णिओगो, होइ इमो हंत वण्णुत्ति ॥१॥" अत्र वाकारो विषयविशेषापेक्षया प्रकारान्तरोपदर्शनार्थः अथवा ज्ञानादिमय इत्यस्थायमर्थ:-ज्ञाननये ज्ञानस्य दशाविशेष एव सम्यक्त्वं, क्रियानये च चारित्ररूपं, दर्शननये तु स्वतन्त्रं &ा व्यवस्थितमेव इति । शुद्धात्मपरिणामग्राहिनिश्चयनये तु "आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः। यत्तदात्मक एवैष, शरीरमधितिष्ठति॥१॥"इति योगशास्त्रवचनादात्मैव निरुपाधिशुद्धखरूपप्रकाशात् ज्ञानरूपः,तथा श्रद्धानादर्शनरूपः; खभावाचरणाचारित्ररूप इति शुद्धात्मबोधाचरणतृप्तिरेव निश्चयसम्यक्त्वमित्यलं प्रपश्वेन । त्रिविधं यथा-क्षायिक, क्षायोपशमिकम् , औपशमिकं, चेति । वेदकस्य क्षायोपशमिकेऽन्तर्भावात्, सासाद्नस्याविवक्षितत्वात्, अर्थस्तु प्रागुक्तम् (क्तः) अथवा कारकं रोचकं दीपकं चेति, तत्र कारकं सूत्राज्ञाशुद्धा क्रियैव, तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्वरूपत्वात्, तदवच्छिन्नं वा सम्यक्त्वं कारकसम्यक्त्वं, एतच्च विशुद्धचारित्राणामेव १ रोचयति सम्यगनुष्ठानप्रवृत्ति, न तुकारयतीति रोचकम्, अविरतसम्यग्दृशां कृष्णश्रेणिकादीनां २। दीपकं व्यञ्जकमित्यनन्तरम् , एतच यः खयं मिथ्यादृष्टिरपि परेभ्यो जीवाजीवादिपदार्थान् यथावस्थितान् व्यनक्ति, तस्याङ्गारमईकादेष्टव्यं । चतुर्विधं क्षायिकादित्रयेऽधिकस्य सासादनस्य परिगणनात् वेदकस्य च परित्यागात् ४। वेदकयुतं तदेव पञ्चविधं । दशविधं चोत्तराध्ययना
घ० सं०७
Join Education in
18
For Private & Personal Use Only
Shainelibrary.org